________________
(३.२५५-२५५)
पोक्खरसातिवत्थुवण्णना
अवसरितब्बन्ति उपगन्तब्बं । इच्छानङ्गलेति इदं तदा भगवतो गोचरगामनिदस्सनं समीपत्थे भुम्मन्ति कत्वा । " इच्छानङ्गलवनसण्डे" ति निवासनट्ठानदस्सनं अधिकरणे मन्ति तदुभयं विवरन्तो “इच्छानङ्गलं उपनिस्साया "तिआदिमाह । धम्मराजस्स भगवतो सब्बसो अधम्मनिग्गण्हनपरा पटिपत्ति, सा च सीलसमाधिपञवसेनाति तं दस्सेतुं “सीलखन्धावार''न्तिआदि वृत्तं । यथाभिरुचितेनाति दिब्बविहारादीसु येन येन अत्तनो अभिरुचितेन विहारेन ।
पोक्खरसातिवत्थुवण्णना
२५५. मन्ते ति इरुब्बेदादिमन्तसत्थे । पोक्खरे कमले सयमानो निसीदीति पोक्खरसाती । साति वुच्चति समसण्ठानं, पोक्खरे सण्ठानावयवे जातोति " पोक्खरसाती' तिपि वुच्चति । सेतपोक्खरसदिसोति सेतपदुमवण्णो । सुवट्टिताति वट्टभावस्स त्ताने वला | काळवङ्गतिलकादीनं अभावेन सुपरिसुद्धा ।
२५५
इमस्स ब्राह्मणस्स कीदिसो पुब्बयोगो, येन नं भगवा अनुग्गण्हितुं तं ठानं उपगतोति आह " अयं पना" तिआदि । पदुमगब्भे निब्बत्ति तेनायं संसेदजो जातो । न पुष्फतीति न विकसति । रजतबिम्बकन्ति रूपियमयं रूपकं ।
Jain Education International
अज्झावसतीति एत्थ अधि- सद्दो इस्सरियत्थदीपनो, आसद्दी मरियादत्थोति दस्सेन्ती "अभिभवित्वा" तिआदिमाह । तेहि युत्तत्ता हि उक्कट्ठन्ति उपयोगवचनं, तेनाह “उपसग्गवसेना ''तिआदि । याय मरियादायाति याय अवत्थाय । नगरस्स वत्थुन्ति " अयं खणो, सुमुहुत्तं मा अतिक्कमी "ति रत्तिविभायनं अनुरक्खन्ता रत्तियं उक्का ठपेत्वा उक्कासु जलमानासु नगरस्स वत्युं अग्गहेसुं, तस्मा उक्कासु ठिताति उक्कट्ठा, उक्कासु विज्जोतयन्तीसुठिता पतिट्ठिताति मूलविभुजादिपक्खेपेन सद्दसिद्धि वेदितब्बा, निरुत्तिनयेन वा उक्कासु ठितासु ठिता आसीति उक्कट्ठा। अपरे पन भणन्ति “भूमिभागसम्पत्तिया, उपकरणसम्पत्तिया, मनुस्ससम्पत्तिया च तं नगरं उक्कट्ठगुणयोगतो उक्त मं लभी’”ति | तस्साति ‘“उक्कट्ठन्ति उपयोगवसेन वृत्तपदस्स । अनुपयोगत्ताति विसेसनभावेन अनुपयुत्तत्ता । सेसपदेसूति "सत्तुस्सद "न्तिआदिपदेसु । यथाविधि हि अनुपयोगो पुरिमस्मिं । तत्थाति ‘“उपसग्गवसेना "तिआदिना वुत्तविधाने । “सद्दसत्थतो परियेसितब्ब"न्ति एतेन
255
For Private & Personal Use Only
www.jainelibrary.org