________________
२५४
दीघनिकाये सीलक्खन्धवग्गटीका
(३.२५४-२५४)
सङ्घकम्मवसेन सिज्झमानापि उपसम्पदा सत्थु आणावसेनेव सिज्झनतो "बुद्धदायज्जं ते दस्सामी"ति वुत्तन्ति वदन्ति । अपरे पन अपरिपुण्णवीसतिवस्सस्सेव तस्स उपसम्पदं अनुजानन्तो "दस्सामी"ति अवोचाति वदन्ति । उपसम्पादेत्वा ति धम्मसेनापतिना उपज्झायेन उपसम्पादेत्वा ।
नवयोजनसतिकम्पि ठानं मज्झिमदेसपरियापन्नमेव, ततो परं नाधिप्पेतं तुरितचारिकावसेन अगमनतो। समन्ताति गतगतहानस्स चतूसु पस्सेसु समन्ततो । अञ्जनपि कारणेनाति भिक्खूनं समथविपस्सनातरुणभावतो अजेनपि मज्झिममण्डले वेनेय्यानं आणपरिपाकादिकारणेन मज्झिममण्डलं ओसरति। “सत्तहि वा"तिआदि "एकमासं वा''तिआदिना वुत्तानुक्कमेन योजेतब्बं ।
सरीरफासुकत्थायाति एकस्मिंयेव ठाने निबद्धवासवसेन उस्सन्नधातुकस्स सरीरस्स विचरणेन फासुकत्थाय । अटुप्पत्तिकालाभिकङ्घनत्थायाति अग्गिक्खन्धोपमसुत्त (अ० नि० २.७.७२) मघदेवजातकादि (जा० १.१.९) देसनानं विय धम्मदेसनाय अट्टप्पत्तिकालं आकङ्खमानेन । सुरापानसिक्खापदपञआपने (पाचि० ३२८) विय सिक्खापदपञापनत्थाय । बोधनेय्यसत्ते अङ्गुलिमालादिके (म० नि० २.३४७) बोधनत्थाय। कञ्चि, कतिपये वा पुग्गले उद्दिस्स चारिका निबद्धचारिका। तदा अनिबद्धचारिका।
दससहस्सि लोकधातुयाति जातिखेत्तभूते दससहस्सचक्कवाळे । तत्थ हि सत्ते परिपक्किन्द्रिये पस्सितुं बुद्धञाणं अभिनीहरित्वा ठितो भगवा आणजालं पत्थरतीति वुच्चति । सब्ब ताणजालस्स अन्तो पविट्ठोति तस्स आणस्स गोचरभावं उपगतो । भगवा किर महाकरुणासमापत्तिं समापज्जित्वा ततो वुट्ठाय "ये सत्ता भब्बा परिपाकाणा अज्ज मया विनेतब्बा, ते मव्हं जाणस्स उपट्ठहन्तू"ति चित्तं अधिट्ठाय समन्नाहरति । तस्स सह समन्नाहारा एको वा द्वे वा बहू वा तदा विनयूपगा वेनेय्या आणस्स आपाथमागच्छन्ति अयमेत्थ बुद्धानुभावो । एवम्पि आपाथमागतानं पन नेसं उपनिस्सयं पुब्बचरियं पुब्बहेतुं सम्पति वत्तमानञ्च पटिपत्तिं ओलोकेति, तेनाह "अथ भगवा"तिआदि । वादपटिवादं कत्वाति “एवं नु ते अम्बट्टा"तिआदिना मया वुत्तवचनस्स "ये च खो ते भो गोतम मुण्डका समणका"तिआदिना पटिवचनं कत्वा तिक्खत्तुं इब्भवादनिपातनवसेन नानप्पकारं असम्भिवाक्यं साधुसभावाय वाचाय वत्तुं अयुत्तवचनं वक्खति। निब्बिसेवनन्ति विगततुदनं, मानदब्बवसेन अपगतपरिष्फन्दनन्ति अत्थो ।
254
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org