________________
३. अम्बट्ठसत्तवण्णना
अद्धानगमनवण्णना
२५४. अपुब्बपदवण्णनाति अत्थसंवण्णनावसेन हेट्ठा अग्गहितताय अपुब्बस्स पदस्स वण्णना अत्थविभजना । “हित्वा पुनप्पुनागतमत्थ"न्ति (दी० नि० अट्ठ० १.गन्थारम्भकथा) हि वुत्तं । जनपदिनोति जनपदवन्तो, जनपदस्स वा इस्सरा राजकुमारा गोत्तवसेन कोसला नाम। यदि एको जनपदो, कथं बहुवचनन्ति आह "रूव्हिसदेना"ति । अक्खरचिन्तका हि ईदिसेसु ठानेसु युत्ते विय ईदिसलिङ्गवचनानि इच्छन्ति, अयमेत्थ रूहि यथा अञ्जत्थपि "कुरूसु विहरति, अङ्गेसु विहरतीति च। तब्बिसेसनेपि जनपद-सद्दे जाति-सद्दे एकवचनमेव । पोराणा पनाति पन-सद्दो विसेसत्थजोतनो, तेन पुथुअत्थविसयताय एवञ्चेतं पुथुवचनन्ति वक्खमानविसेसं जोतेति । बहुप्पभेदो हि सो पदेसो तियोजनसतपरिमाणताय । नङ्गलानिपि छड्डेत्वाति कम्मप्पहानवसेन नङ्गलानिपि पहाय, निदस्सनमत्तञ्चेतं । न केवलं कस्सका एव, अथ खो अऽपि मनुस्सा अत्तनो अत्तनो किच्चं पहाय तत्थ सन्निपतिंसु । "सो पदेसो"ति पदेससामञ्जतो वुत्तं, वचनविपल्लासेन वा, ते पदेसाति अत्थो । कोसलाति बुच्चति कुसला एव कोसलाति कत्वा ।
चारिकन्ति चरणं, चरणं वा चारो, सो एव चारिका । तयिदं मग्गगमनं इधाधिप्पेतं, न चुण्णिकगमनमत्तन्ति आह “अद्धानगमनं गच्छन्तो"ति । तं विभागेन दस्सेतुं "चारिका च नामेसा"तिआदि वुत्तं । तत्थ दूरेपीति नातिदूरेपि । सहसा गमनन्ति सीघगमनं । महाकस्सपपच्चुग्गमनादिं एकदेसेन वत्वा वनवासीतिस्ससामणेरस्स वत्थु वित्थारेत्वा जनपदचारिकं कथेतुं "भगवा ही"तिआदि आरद्धं । आकासगामीहि एव सद्धिं गन्तुकामो "छळभिज्ञानं आरोचेही"ति आह ।
253
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org