________________
२५२
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२५३-२५३)
हेसा"ति धम्माधिट्ठानवसेन वाक्यं आरद्धं, तथापि देसनं पन पुग्गलाधिट्ठानं करोन्तो संवरं आपज्जतीति आहाति योजना।
२५३. इमस्मिंयेव अत्तभावे निप्पज्जनकानं अत्तनो कुसलमूलानं खणनेन खतो, तेसंयेव उपहननेन उपहतो। उभयेनापि तस्स कम्मापराधमेव वदति । पतिद्वाति सम्मत्तनियामोक्कमनं एतायाति पतिठ्ठा, तस्स उपनिस्सयसम्पदा । सा किरियापराधेन भिन्ना विनासिता एतेनाति भिन्नपतिट्ठो, तेनाह "तथा"तिआदि | धम्मेसु चक्खुन्ति चतुसच्चधम्मसु तेसं दस्सनटेन चक्खु । अझेसु ठानेसूति अझेसु सुत्तपदेसु । मुच्चिस्सतीति सट्ठि वस्ससहस्सानि पच्चित्वा लोहकुम्भी नरकतो मुच्चिस्सति ।
यदि अनन्तरे अत्तभावे नरके पच्चति, इमं पन सुत्तं सुत्वा रञो को आनिसंसो लद्धोति आह "महानिसंसो''तिआदि । सो पन आनिसंसो निद्दालाभसीसेन वुत्तो तदा कायिकचेतसिकदुक्खापगमो, तिण्णं रतनानं महासक्कारकिरिया, सातिसयो पोथुज्जनिकसद्धापटिलाभोति एवंपकारो दिट्ठधम्मिको, सम्परायिको पन अपरापरेसुपि भवेसु अपरिमाणो येवाति वेदितब्बो ।
एत्थाह - यदि रो कम्मन्तरायाभावे तस्मिंयेव आसने धम्मचक्खु उप्पज्जिस्सति, कथं अनागते पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सति । अथ पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सति, कथं तदा धम्मचक्टुं उप्पज्जिस्सति, ननु इमे सावकबोधिपच्चेकबोधिउपनिस्सया भिन्ननिस्सयाति? नायं विरोधो इतो परतो एवस्स पच्चेकबोधिसम्भारानं सम्भरणीयतो । सावकबोधिया बुज्झनकसत्तापि हि असति तस्सा समवाये कालन्तरे पच्चेकबोधिया बुज्झिस्सन्ति कताभिनीहारसम्भवतो । अपरे पन भणन्ति "पच्चेकबोधिया येवायं कताभिनीहारो । कताभिनीहारापि हि तत्थ नियतिं अप्पत्ता तस्स आणस्स परिपाकं अनुपगतत्ता सत्थु सम्मुखीभावे सावकबोधिं पापुणिस्सन्तीति भगवा 'सचायं भिक्खवे राजा'तिआदिमाह । महाबोधिसत्तानमेव च आनन्तरियपरिमुत्ति, न इतरबोधिसत्तानं । तथा हि पच्चेकबोधियं नियतो समानो देवदत्तो चिरकालसम्भूतेन लोकनाथे आघातेन गरुतरानि आनन्तरियानि पसवि, तस्मा कम्मन्तरायेनायं इदानि असमवेतदस्सनाभिसमयो राजा पच्चेकबोधिनियामेन अनागते पच्चेकबुद्धो हुत्वा परिनिब्बायिस्सती"ति दट्ठब् ।
सामञफलसुत्तवण्णनाय लीनत्थप्पकासना।
252
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org