________________
(२.२५१-२५१)
सरणगमनकथावण्णना
२५१
कम्मन्ति कम्मस्सकतं नो पत्तियायति । इतो च बहिद्धाति इतो सब्ब बुद्धसासनतो बहिद्धा बाहिरकसमये । दक्खिणेव्यं परियेसतीति दुप्पटिपन्नं दक्खिणारहसञ्जी गवसति । पुब्बकारं करोतीति दानमानं आदिकं कुसलकिरियं पठमतरं करोति । एत्थ च दक्खिणेय्यपरियेसनपुब्बकारे एकं कत्वा पञ्च धम्मा वेदितब्बा ।
विपत्तियं वुत्तविपरियायेन सम्पत्ति वेदितब्बा। अयं पन विसेसो- चतुन्नम्पि परिसानं रतिजननटेन उपासकोव रतनं उपासकरतनं। गुणसोभाकित्तिसद्दसुगन्धताय उपासकोव पदुमं उपासकपदुमं। तथा उपासकपुण्डरीकं ।
आदिम्हीतिआदिअत्थे । कोटियन्ति परियन्तकोटियं । विहारग्गेनाति ओवरककोट्ठासेन, "इमस्मिं गब्भे वसन्तानमिदं नाम पनसफलं पापुणाती''तिआदिना तं तंवसनट्ठानकोट्ठासेनाति अत्थो । अज्जतग्गन्ति वा अज्जदग्गन्ति वा अज्ज इच्चेव अत्थो ।
“पाणेहि उपेत"न्ति इमिना तस्स सरणगमनस्स आपाणकोटिकतं दस्सेन्तो "याव मे जीवितं पवत्तती''तिआदीनि वत्वा पुन जीवितेनापि तं वत्थुत्तयं पटिपूजेन्तो “सरणगमनं रक्खामी''ति उप्पन्नं तस्स रञो अधिप्पायं विभावेन्तो "अहही"तिआदिमाह। पाणेहि उपेतन्ति हि याव मे पाणा धरन्ति, ताव सरणं उपेतं. उपेन्तो च न वाचामत्तेन, न एकवारं चित्तुप्पादमत्तेन, अथ खो पाणानं परिच्चजनवसेन यावजीवं उपेतन्ति एवमेत्थ अत्थो वेदितब्बो ।
अच्चयनं साधुमरियादं महित्वा वीतिक्कमनं अच्चयोति आह "अपराधो"ति | अच्चेति अतिक्कमति एतेनाति वा अच्चयो, वीतिक्कमस्स पवत्तनको अकुसलधम्मो । सो एव अपरज्झति एतेनाति अपराधो। सो हि अपरज्झन्तं पुरिसं अभिभवित्वा पवत्तति, तेनाह "अतिक्कम्म अभिभवित्वा पवत्तो"ति । चरतीति आचरति करोति । धम्मेनेवाति धम्मतो अनपेतेन पयोगेन । पटिग्गण्हातूति अधिवासनवसेन सम्पटिच्छतूति अत्थोति आह "खमतू"ति ।
२५१. सदेवकेन लोकेन “सरणन्ति अरणीयतो अरियो, तथागतोति आह "अरियस्स विनये बुद्धस्स भगवतो सासने"ति । पुग्गलाधिद्वानं करोन्तोति कामं “वुद्धि
251
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org