________________
२५०
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२५०-२५०)
आजीवस्स वा विपत्ति । अनन्तरस्स हि विधि वा पटिसेधो वा । सम्पत्तीति एत्थापि एसेव नयो।
यो कोचीति खत्तियादीसु यो कोचि, तेन सरणगमनं एवं कारणं, न जाति आदिविसेसोति दस्सेति ।
उपासनतोति तेनेव सरणगमनेन, तत्थ गारवबहुमानादियोगेन पयिरुपासनतो ।
च सक्कच्चकिरियाय आदर
वेरमणियोति वेरं वुच्चति पाणातिपातादिदुस्सील्यं, तस्स मणनतो हननतो विनासनतो वेरमणियो, पञ्च विरतियो विरतिपधानत्ता तस्स सीलस्स, तेनेवाह "पटिविरतो होती"ति ।
मिच्छावणिज्जाति न सम्मावणिज्जा अयुत्तवणिज्जा असारुप्पवणिज्जा। पहायाति अकरणेनेव पजहित्वा । धम्मेनाति धम्मतो अनपेतेन, तेन अझम्पि अधम्मिकं जीविकं पटिक्खिपति । समेनाति अविसमेन, तेन कायविसं आदिदुच्चरितं वज्जेत्वा कायसमादिना सुचरितेन जीविकं दस्सेति । सत्थवणिज्जाति आवुधभण्डं कत्वा वा कारेत्वा वा यथाकतं वा पटिलभित्वा तस्स विक्कयो। सत्तवणिज्जाति मनुस्सविक्कयो। मंसवणिज्जाति सूनकारादयो विय मिगसूकरादिके पोसेत्वा मंसं सम्पादेत्वा विक्कयो। मज्जवणिज्जाति यं किञ्चि मज्जं योजत्वा तस्स विक्कयो । विसवणिज्जाति विसं योजत्वा वा विसं गहेत्वा वा तस्स विक्कयो । तत्थ सत्थवणिज्जा परोपरोधनिमित्तताय अकरणीया वुत्ता सत्तवणिज्जा अभुजिस्सभावकरणतो, मंसवणिज्जा वधहेतुतो, मज्जवणिज्जा पमादट्ठानतो।
तस्सेवाति पञ्चवेरमणिलक्खणस्स सीलस्स चेव पञ्चमिच्छावणिज्जालक्खणस्स आजीवस्स च। विपत्तीति भेदो, पकोपो च। यायाति याय पटिपत्तिया । चण्डालोति उपासकचण्डालो। मलन्ति उपासकमलं। पटिकिट्ठोति उपासकनिहीनो। बुद्धादीसु कम्मकम्मफलेसु च सद्धाविपरियायो अस्सद्धियं मिच्छाधिमोक्खो, यथावुत्तेन अस्सद्धियेन समन्नागतो अस्सद्धो। यथावुत्तसीलविपत्तिआजीवविपत्तिवसेन दुस्सीलो। "इमिना दिट्ठादिना इदं नाम मङ्गलं होती"ति एवं बालजनपरिकप्पितकोतूहलसङ्खातेन दिठ्ठसुतमुतमङ्गलेन समन्नागतो कोतूहलमङ्गलिको। मङ्गलं पच्चेतीति दिट्ठमङ्गलादिभेदं मङ्गलमेव पत्तियायति । नो
250
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org