________________
(२.२५०-२५०)
सरणगमनकथावण्णना
२४९
सुवण्णपातिरूपियपातिकंसपातीनं यथाक्कम रूपियसुवण्णहिरञपूरानं, सब्बालङ्कारपटिमण्डितानं चतुरासीतिया हत्थिसहस्सानं, चतुरासीतिया अस्ससहस्सानं, चतुरासीतिया रथसहस्सानं, चतुरासीतिया धेनुसहस्सानं, चतुरासीतिया कासहस्सानं, चतुरासीतिया पल्लङ्कसहस्सानं, चतुरासीतिया वत्थकोटिसहस्सानं, अपरिमाणस्स च खज्जभोज्जादिभेदस्स आहारस्स परिच्चजनवसेन सत्तमासाधिकानि सत्तसंवच्छरानि निरन्तरं पवत्तवेलाममहादानतो एकस्स सोतापन्नस्स दिन्नदानं महप्फलतरं, ततो सतं सोतापन्नानं दिन्नदानतो एकस्स सकदागामिनो. ततो एकस्स अनागामिनो. ततो एकस्स अरहतो. ततो एकस्स पच्चेकबुद्धस्स, ततो सम्मासम्बुद्धस्स, ततो बुद्धप्पमुखस्स सङ्घस्स दिन्नदानं महप्फलतरं, ततो चातुद्दिससद्धं उद्दिस्स विहारकरणं, ततो सरणगमनं महप्फलतरन्ति इममत्थं पकासेन्तस्स वेलामसुत्तस्स (अ० नि० ३.९.२०) वसेन । वुत्तव्हेतं “यं गहपति वेलामो ब्राह्मणो दानं अदासि महादानं, यो चेकं दिट्ठिसम्पन्नं भोजेय्य, इदं ततो महप्फलतर''न्तिआदि। (अ० नि० ३.९.२०) वेलामसुत्तादीति आदिसद्देन अग्गप्पसादसुत्तादीनं (अ० नि० १.४.३४; इतिवु० ९०) सङ्गहो दट्ठब्बो ।
अञआणं वत्थुत्तयस्स गुणानं अजाननं, तत्थ सम्मोहो । “बुद्धो नु खो, न नु खो"तिआदिना विचिकिच्छा संसयो। मिच्छात्राणं तस्स गुणानं अगुणभावपरिकप्पनेन विपरीतग्गाहो। आदि-सद्देन अनादरागारवादीनं सङ्गहो। न महाजुतिकन्ति न उज्जलं, अपरिसुद्धं अपरियोदातन्ति अत्थो। न महाविष्फारन्ति अनुळारं । सावज्जोति तण्हादिट्ठादिवसेन सदोसो, लोकियसरणगमनं सिक्खासमादानं विय अग्गहितकालपरिच्छेदं जीवितपरियन्तमेव होति, तस्मा तस्स खन्धभेदेन भेदोति आह "अनवज्जो कालकिरियाया"ति । सोति अनवज्जो सरणगमनभेदो। सतिपि अनवज्जत्ते इट्ठफलोपि न होतीति आह "अफलो"ति । कस्मा ? अविपाकत्ता। न हि तं अकुसलन्ति ।
___को उपासकोति सरूपपुच्छा, किंलक्खणो उपासकोति वृत्तं होति । कस्माति हेतुपुच्छा, तेन केन पवत्तिनिभित्तेन उपासक-सद्दो तस्मिं पुग्गले निरूळ्होति दस्सेति, तेनाह “कस्मा उपासकोति बुच्चती"ति । सद्दस्स अभिधेय्ये पवत्तिनिमित्तं तदत्थस्स तब्भावकारणं । किमस्स सीलन्ति कीदिसं अस्स उपासकस्स सीलं, कित्तकेन सीलेनायं सीलसम्पन्नो नाम होतीति अत्थो। को आजीवोति को अस्स सम्माआजीवो, सो पन मिच्छाजीवस्स परिवज्जनेन होतीति सोपि विभजीयति । का विपत्तीति का अस्स सीलस्स,
249
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org