________________
(३.२६४-२६४)
पठमइब्भवादवण्णना
सयानेन आचरियेन सद्धिं सयानस्स कथा नाम आचारो न होति, तं इतरेहि सदिसं कत्वा कथनं इध कथापळासो ।
तस्स पन यं अनाचारभावविभावनं सत्थारा अम्बट्टेन सद्धिं कथेन्तेन कतं, तं सङ्गीतिअनारुळ्हं परम्पराभतन्ति उपरि पाळिया सम्बन्धभावेन दस्सेन्तो " ततो किरा" ति आदिमाह । मुण्डका समणकाति च गरहायं क- सद्दो, तेनाह " हीळेन्तो 'ति । इभस्स पयोगो इभो उत्तरपदलोपेन, तं इभं अरहन्तीति इन्भा । किं वुत्तं होति ? यथा इभो हत्थिवाहनभूतो परस्स वसेन वत्तति, न अत्तनो, एवं एतेपि ब्राह्मणानं सुस्सुका सुद्दा परस्स वसेन वत्तन्ति, न अत्तनो, तस्मा इभसदिसपयोगताय इब्भाति । ते पन कुटुम्बिकताय घरवासिनो घरस्सामिका होन्तीति आह “गहपतिका "ति । कण्हत कण्हजातिका । दिजा एव हि सुद्धजातिका, न इतरेति तस्स अधिप्पायो, तेनाह "काळका'ति । मुखतो निक्खन्ताति ब्राह्मणानं पुब्बपुरिसा ब्रह्मनो मुखतो निक्खन्ता, अयं तेसं पठमुप्पत्तीति अधिप्पायो । सेसपदेसुपि एसेव नयो । “समणा पिट्ठिपादतो" ति इदं पनस्स "मुखतो निक्खन्ता 'तिआदिवचनतोपि अतिविय असमवेक्खितवचनं चतुवण्णपरियापन्नस्सेव समणभावसम्भवतो । अनियमेत्वाति अविसेसेत्वा, अनुद्देसिकभावेन अत्थो ।
२६३
मानुस्सयवसेन कथेतीति मानुस्सयं अवस्साय अत्तानं उक्कंसेन्तो, परे च वम्भेन्तो " मुण्डका "ति आदि कथेति । जानामीति जातिगोत्तस्स पमाणं याथावतो विभावनेन पमाणं जानामीति । अत्थो एतस्स अत्थीति अत्थिकं दण्डिकञायेन ।
Jain Education International
" यायेव खो पनत्थाया”ति इत्थिलिङ्गवसेन वुत्तन्ति वदन्ति तं परतो “पुरिसलिङ्गवसेनेवा "ति वक्खमानत्ता युत्तं । याय अत्थायाति वा पुल्लिङ्गवसेनेव तदत्थे सम्पदानवचनं, यस्स अत्थस्स अत्थायाति अत्थो । अस्साति अम्बट्ठस्स दस्सेत्वाति सम्बन्धो । असन्ति असं साधुरूपानं । सन्तिकं आगतानन्ति गुरुट्ठानियानं सन्तिकं उपगतानं । बत्तन्ति तेहि चरितब्बआचारं । असिक्खितोति आचारं असिक्खितो । ततो एव अप्पस्सुतो । बाहुसच्चञ्हि नाम यावदेव उपसमत्थं इच्छितब्बं तदभावतो अम्बडो अप्पस्तो असिक्खितो ‘“अवुसितो"ति विञ्ञायति, तेनाह “ एतस्स ही "तिआदि ।
२६४. कोधवसचित्तताय असकमनो । माननिम्मदनत्थन्ति मानस्स निम्मदनत्थं ।
263
For Private & Personal Use Only
www.jainelibrary.org