________________
२४२
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२५०-२५०)
सरीरवण्णनिभाय । सब्बा ओभासयं दिसाति दसपि दिसा पभासेन्तो चन्दो विय, सूरियो विय च एकोभासं एकालोकं करोन्तोति गाथाय अत्थो । अभिरूपेति उळाररूपे सम्पन्नरूपे ।
“चोरो चोरो, सप्पो सप्पो''तिआदीसु भये आमेडितं, "विज्झ विज्झ, पहर पहरा''तिआदीसु कोधे, “साधु साधूतिआदीसु (म० नि० १.३२७; सं० नि० १.२.१२७; २.३.३५; ३.५.१००५) पसंसायं, “गच्छ गच्छ, लुनाहि लुनाही''तिआदीसु तुरिते, “आगच्छ आगच्छा''तिआदीसु कोतूहले, “बुद्धो बुद्धोति चिन्तेन्तो''तिआदीसु (बु० वं० ४४) अच्छरे, “अभिक्कमथायस्मन्तो अभिक्कमथायस्मन्तो"तिआदीसु (दी० नि० ३.२०; अ० नि० ३.९.११) हासे, "कहं एकपुत्तक कहं एकपुत्तका"तिआदीसु (सं० नि० १.२.६३) सोके, "अहो सुखं अहो सुख''न्तिआदीसु (उदा० २०; दी० नि० ३.३०५; चूळव० ३३२) पसादे। च-सद्दो अवुत्तसमुच्चयत्थो, तेन गरहाअसम्मानादीनं सङ्गहो दट्ठब्बो । तत्थ “पापो पापो''तिआदीसु गरहायं, “अभिरूपक अभिरूपका''तिआदीसु असम्माने दट्टब्बं ।
नयिदं आमेडितवसेन द्विक्खत्तुं वुत्तं, अथ खो अत्थद्वयवसेनाति दस्सेन्तो “अथ वा"तिआदिमाह "अभिक्कन्त''न्ति वचनं अपेक्खित्वा नपुंसकलिङ्गवसेन वुत्तं । तं पन भगवतो वचनं धम्मस्स देसनाति कत्वा तथा वुत्तं । अत्थमत्तदस्सनं वा एतं, तस्मा अत्थवसेनेत्थ लिङ्गविभत्तिपरिणामो वेदितब्बो। दुतियपदेपि एसेव नयो । दोसनासनतोति रागादिकिलेसविधमनतो। गुणाधिगमनतोति सीलादिगुणानं सम्पादनतो। ये गुणे देसना अधिगमेति, तेसु पधानभूता दस्सेतब्बाति ते पधानभूते ताव दस्सेतुं “सद्धाजननतो पञआजननतो"ति वुत्तं । सद्धापमुखा हि लोकिया गुणा पापमुखा लोकुत्तरा । सीलादिअत्थसम्पत्तिया सात्थतो। सभावनिरुत्तिसम्पत्तिया सव्यञ्जनतो। सुवि व्यसद्दपयोगताय उत्तानपदतो। सण्हसुखुमभावेन दुब्बिञ्जय्यत्थताय गम्भीरत्थतो। सिनिद्धमुदुमधुरसद्दपयोगताय कण्णसुखतो। विपुलविसुद्धपेमनीयत्थताय हृदयङ्गमतो। मानातिमानविधमनेन अनत्तुक्कंसनतो। थम्भसारम्भनिम्मद्दनेन अपरवम्भनतो। हिताधिप्पायप्पवत्तिया, परेसं रागपरिळाहादिवूपगमनेन च करुणासीतलतो। किलेसन्धकारविधमनेन पञावदाततो। करवीकरुतमञ्जुताय आपाथरमणीयतो। पुब्बापराविरुद्धसुविसुद्धताय विमद्दक्खमतो। आपाथरमणीयताय एव सुय्यमानसुखतो। विमद्दक्खमताय, हितज्झासयप्पवत्तिताय च वीमंसियमानहिततो। एवमादीहीति आदि-सद्देन संसारचक्कनिवत्तनतो सद्धम्मचक्कप्पवत्तनतो, मिच्छावादविद्धंसनतो सम्मावादपतिट्ठापनतो,
242
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org