________________
(२.२५०-२५०)
अजातसत्तुउपासकत्तपटिवेदनाकथावण्णना
२४१
चरन्तं पीति अधिप्पायो । "इतरञ्च द्वय"न्ति च यथावुत्तमेव सिप्पिसम्बुकादिद्वयं वदति । तहि चरतीति । किं वा इमाय सहचरियाय, यथालाभग्गहणं पनेत्थ दट्ठब्बं । सक्खरकथलस्स हि वसेन तिट्ठन्तन्ति । सिप्पिसम्बुकस्स मच्छगुम्बस्स च वसेन तिद्वन्तम्पि चरन्तं पीति योजना कातब्बा ।
तेसं दसन्नं आणानं । तत्थाति तस्मिं आरम्मणविभागे, तेसु वा आणेसु । भूमिभेदतो, कालभेदतो, सन्तानभेदतो चाति सत्तविधारम्मणं विपस्सनाजाणं। "रूपायतनमत्तमेवा"ति इदं तस्स आणस्स अभिनिम्मियमाने मनोमये काये रूपायतनमेवारब्भ पवत्तनतो वुत्तं, न तत्थ गन्धायतं आदीनं अभावतो। न हि रूपकलापो गन्धायतं आदिरहितो अत्थि । परिनिप्फन्नमेव निम्मितरूपं, तेनाह "परित्तपच्चुप्पन्नबहिद्धारम्मण"न्ति । आसवक्खयाणं निब्बानारम्मणमेव समानं परित्तत्तिकवसेन अप्पमाणारम्मणं, अज्झत्तत्तिकवसेन बहिद्धारम्मणं, अतीतत्तिकवसेन नवत्तब्बारम्मणञ्च होतीति आह "अप्पमाणबहिद्धानवत्तब्बारम्मण''न्ति । कूटो विय कूटागारस्स भगवतो देसनाय अरहत्तं उत्तमङ्गभूतन्ति आह "अरहत्तनिकूटेना'ति । देसनं निवापेसीति तित्थकरमतहरविभाविनिं नानाविधकुहनलपनादिमिच्छाजीवविद्धंसिनिं तिविधसीलालङ्कतं परमसल्लेखपटिपत्तिदीपनि झानाभिज्ञादिउत्तरिमनुस्सधम्मविभूसितं चुद्दसविधमहासामञफलपटिमण्डितं अनञसाधारणं देसनं निट्ठापेसि ।
अजातसत्तुउपासकत्तपटिवेदनाकथावण्णना
२५०. आदिमज्झपरियोसानन्ति आदिञ्च मज्झञ्च परियोसानञ्च । सक्कच्चं सगारवं । आरद्धं धम्मसङ्गाहकेहि।
अभिक्कन्ता विगताति अत्थोति आह "खये दिस्सती'ति । तथा हि “निक्खन्तो पठमो यामोति उपरि वुत्तं । अभिक्कन्ततरोति अतिविय कन्ततरो मनोरमो, तादिसो च सुन्दरो भद्दको नाम होतीति आह "सुन्दरे दिस्सती"ति । कोति देवनागयक्खगन्धब्बादीसु को कतमो। मेति मम । पादानीति पादे । इद्रियाति इमाय एवरूपाय देविद्धिया । यससाति इमिना एदिसेन परिवारेन, परिजनेन च। जलन्ति विज्जोतमानो । अभिक्कन्तेनाति अतिविय कन्तेन कमनीयेन अभिरूपेन । वण्णेनाति छविवण्णेन
241
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org