________________
२४०
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२४९-२४९)
तावस्सा"तिआदिमाह । तत्थ न तावस्स अतीता जाति खीणा मग्गभावनायाति अधिप्पायो । तत्थ कारणमाह "पुब्बेव खीणत्ता"ति । न अनागता अस्स जाति खीणाति योजना । न अनागताति च अनागतभावसामञ्चं गहेत्वा लेसेन चोदेति, तेनाह “अनागते वायामाभावतो"ति । अनागतविसेसो पनेत्थ अधिप्पेतो, तस्स च खेपने वायामोपि लब्भतेव, तेनाह "या पन मग्गस्सा"तिआदि । एकचतुपञ्चवोकारभवेसूति भवत्तयग्गहणं वुत्तनयेन अनवसेसतो जातिया खीणभावदस्सनत्थं । तन्ति यथावुत्तं जातं । सोति खीणासवो भिक्खु ।
ब्रह्मचरियवासो नाम उक्कट्ठनिद्देसेन मग्गब्रह्मचरियस्स निब्बत्तनं एवाति आह "परिवुत्थ''न्ति । सम्मादिठ्ठिया चतूसु सच्चेसु परिञादिकिच्चसाधनवसेन पवत्तमानाय सम्मासङ्कप्पादीनम्पि दुक्खसच्चे परिञाभिसमयानुगुणा पवत्ति, इतरसच्चेसु च नेसं पहानाभिसमयादिपवत्ति पाकटा एव, तेन वुत्तं "चतूसु सच्चेसु चतूहि मग्गेहि परिञापहानसच्छिकिरियाभावनावसेना"ति। दुक्खनिरोधमग्गेसु परिञासच्छिकिरियाभावना यावदेव समुदयप्पहानत्थायाति आह "तेन तेन मग्गेन पहातब्बकिलेसा पहीना"ति । इत्थत्तायाति इमे पकारा इत्थं, तब्भावो इत्थत्तं, तदत्थन्ति वुत्तं होति । ते पन पकारा अरियमग्गब्यापारभूता परिञादयो इधाधिप्पेताति आह "एवं सोळसकिच्चभावाया"ति । ते हि मग्गं पच्चवेक्खतो मग्गानुभावेन पाकटा हुत्वा उपट्ठहन्ति, परिञादीसु च पहानमेव पधानं तदत्थत्ता इतरेसन्ति आह "किलेसक्खयभावाय वा"ति । पहीनकिलेसपच्चवेक्खणवसेन वा एवं वुत्तं । दुतियविकप्पे इत्थत्तायाति निस्सक्के सम्पदानवचनन्ति आह "इत्थभावतो"ति। अपरन्ति अनागतं । इमे पन चरिमकत्तभावसङ्घाता पञ्चक्खन्धा परिज्ञाता तिट्ठन्ति, एतेन तेसं अप्पतिठ्ठतं दस्सेति । अपरिञामूलिका हि पतिट्ठा | यथाह "कबळीकारे चे भिक्खवे आहारे अस्थि रागो अस्थि नन्दी अत्थि तण्हा, पतिहितं तत्थ विज्ञाणं विरूळह"न्तिआदि । (सं० नि० १.२.६४; कथाव० २९६; महानि० ७) तेनेवाह “छिनमूलका रुक्खा विया"तिआदि ।
२४९. पब्बतमत्थकेति पब्बतसिखरे । तहि येभुय्येन सवित्तं सङ्कुचितं होतीति पाळियं “पब्बतसङ्केपे''ति वुत्तं । पब्बतपरियापन्नो वा पदेसो पब्बतसङ्केपो। अनाविलोति अकालुसियो, सा चस्स अनाविलता कद्दमाभावेन होतीति आह "निक्कद्दमो"ति । सिप्पियोति सुत्तियो। सम्बुकाति सङ्खलिका । ठितासुपि निसिनासुपि गावीसु । विजमानासूति लब्भमानासु, इतरा ठितापि निसिन्नापि “चरन्ती"ति वुच्चन्ति सहचरणनयेन । तिट्ठन्तमेव, न पन कदाचिपि चरन्तं । द्वयन्ति सिप्पिसम्बुकं, मच्छगुम्बन्ति इदं उभयं । तिद्वन्तन्ति वुत्तं
240
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org