SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ (२.२४८-२४८) आसवक्खयाणकथावण्णना आह “आसवक्खयाति एत्थ निब्बानं वुत्त"न्ति | भङ्गोति आसवानं खणनिरोधो “आसवानं खयो'"ति वुत्तोति योजना। "इदं दुक्ख"न्ति दुक्खस्स अरियसच्चस्स तदा भिक्खुनो पच्चक्खतो गहितभावदस्सनं । "एत्तकं दुक्ख"न्ति तस्स परिच्छिज्जग्गहितभावदस्सनं । "न इतो भिय्यो"ति तस्स अनवसेसेत्वा गहितभावदस्सनं । तेनाह "सब्बम्पि दुक्खसच्च"न्तिआदि । सरसलक्खणपटिवेधेनाति सभावसङ्घातस्स लक्खणस्स असम्मोहतो पटिविज्झनेन, असम्मोहपटिवेधोति च । यथा तस्मिं आणे पवत्ते पच्छा दुक्खसच्चस्स सरूपादिपरिच्छेदे सम्मोहो न होति, तथा पवत्ति, तेनाह “यथाभूतं पजानाती"ति। दुक्खं समुदेति एतस्माति दुक्खसमुदयो, तण्हाति आह "तस्स चा"तिआदि । यं ठानं पत्वाति यं निब्बानं मग्गस्स आरम्मणपच्चयटेन कारणभूतं आगम्म, “पत्वा"ति च तदुभयवतो पुग्गलस्स पत्ति तदुभयस्स पत्ति वियाति कत्वा वुत्तं। पत्वाति वा पापुणनहेतु। अप्पवत्तीति अप्पवत्तिनिमित्तं, ते वा नप्पवत्तन्ति एत्थाति अप्पवत्ति, निब्बानं । तस्साति दुक्खनिरोधस्स | सम्पापकन्ति सच्छिकरणवसेन सम्मदेव पापकं । किलेसवसेनाति आसवसङ्घातकिलेसवसेन । यस्मा आसवानं दुक्खसच्चपरियायो तप्परियापन्नत्ता, सेससच्चानञ्च तंसमुदयादिपरियायो अस्थि, तस्मा वुत्तं “परियायतो"ति | दस्सेन्तो सच्चानीति योजना। आसवानंयेव चेत्थ गहणं “आसवानं खयञाणाया'"ति आरद्धत्ता । तथा हि "कामासवापि चित्तं विमुच्चती''तिआदिना (दी० नि० १.२४८; म० नि० १.४३३; म० नि० ३.१९) आसवविमुत्तिसीसेनेव सब्बकिलेसविमुत्ति वुत्ता । "इदं दुक्खन्ति यथाभूतं पजनाती"तिआदिना मिस्सकमग्गो इध कथितोति "सह विपस्सनाय कोटिप्पत्तं मग्गं कथेसी"ति वुत्तं । "जानतो पस्सतो"ति इमिना परिञासच्छिकिरियाभावनाभिसमया वृत्ता। "विमुच्चती"ति इमिना पहानाभिसमयो वुत्तोति आह "इमिना मग्गक्खणं दस्सेती"ति । "जानतो पस्सतो"ति वा हेतुनिद्देसोयं । जाननहेतु दस्सनहेतु कामासवापि चित्तं विमुच्चतीति योजना। धम्मानव्हि समानकालिकानम्पि पच्चयप्पच्चयुप्पन्नता सहजातकोटिया लब्भतीति । भवासवग्गहणेन चेत्थ भवरागस्स विय भवदिट्ठियापि समवरोधोति दिट्ठासवस्सापि सङ्गहो दट्टब्बो। खीणा जातीतिआदीहि पदेहि । तस्साति पच्चवेक्खणाञाणस्स । भूमिन्ति पवत्तिट्ठानं । येनाधिप्पायेन “कतमा पनस्सा"तिआदिना चोदना कता, तं विवरन्तो “न 239 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009982
Book TitleSilakkhandhavagga Tika
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages444
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy