________________
२३८
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२४८-२४८)
आह "इदञ्चा"तिआदि । तत्थ इदन्ति "तीसु भवेसु निब्बत्तसत्तान'"न्ति इदं वचनं । देसनासुखत्थमेवाति केवलं देसनासुखत्थं, न चतुवोकारभवे निब्बत्तसत्तानं दिब्बचक्खुनो आविभावसब्भावतो । न हि “ठपेत्वा अरूपभवन्ति वा “द्वीसु भवेसूति वा वुच्चमाने देसना सुखावबोधा च होतीति ।
आसवक्खयाणकथावण्णना
२४८. विपस्सनापादकन्ति विपस्सनाय पदट्ठानभूतं । विपस्सना च तिविधा विपस्सकपुग्गलभेदेन । महाबोधिसत्तानहि पच्चेकबोधिसत्तानञ्च विपस्सना चिन्तामयज्ञाणसंवद्धिता सयम्भुञाणभूता, इतरेसं सुतमयाणसंवद्धिता परोपदेससम्भूता नाम । सा “ठपेत्वा नेवसञानासज्ञायतनं अवसेसरूपारूपज्झानानं अञतरतो वुट्ठाया"तिआदिना अनेकधा, अरूपमुखवसेन चतुधातुववत्थाने वुत्तानं तेसं तेसं धातुपरिग्गहमुखानञ्च अञतरमुखवसेन अनेकधा च विसुद्धिमग्गे नानानयतो विभाविता । महाबोधिसत्तानं पन चतुवीसतिकोटिसतसहस्समुखेन पभेदगमनतो नानानयं सब्ब ताणसन्निस्सयस्स अरियमग्गजाणस्स अधिट्ठानभूतं पुब्बभागाणगब्भं गण्हापेन्तं परिणतं गच्छन्तं परमगम्भीरं सण्हसुखुमतरं अनञ्जसाधारणं विपस्सनाञाणं होति, यं अट्ठकथासु “महावजिराण"न्ति वुच्चति । यस्स च पवत्तिविभागेन चतुवीसतिकोटिसतसहस्सप्पभेदस्स
पादकभावेन
समापज्जियमाना चतुवीसतिकोटिसतसहस्ससङ्ख्या देवसिकं सत्थु वळञ्जनकसमापत्तियो वुच्चन्ति, स्वायं बुद्धानं विपस्सनाचारो परमत्थमञ्जुसायं विसुद्धिमग्गसंवण्णनायं (विसुद्धि० टी० १.२१६) उद्देसतो दस्सितो। अस्थिकेहि ततो गहेतब्बो, इध पन सावकानं विपस्सना अधिप्पेता।
आसवानं खयजाणायाति आसवानं खेपनतो समुच्छिन्दनतो आसवक्खयो, अरियमग्गो, तत्थ आणं आसवानं खयजाणं, तदत्थं तेनाह "आसवानं खयाणनिब्बत्तनत्थाया"ति। आसवा एत्थ खीयन्तीति आसवानं खयो निब्बानं । खेपेति पापधम्मेति खयो, मग्गो। सो पन पापक्खयो आसवक्खयेन विना नत्थीति "खये आण"न्ति एत्थ खयग्गहणेन आसवक्खयो वुत्तोति आह "खये आण"न्तिआदि । समितपापो समणोति कत्वा आसवानं खीणत्ता समणो नाम होतीति आह “आसवानं खया समणो होतीति एत्थ फल"न्ति । आसववड्विया सङ्खारे वड्डेन्तो विसङ्खारतो सुविदूरविदूरोति “आरा सो आसवक्खया''ति एत्थ आसवक्खयपदं विसङ्खाराधिवचनन्ति
238
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org