________________
(२.२३९-२४७)
इद्धिविधाणादिककथावण्णना
२३७
इद्धिविधज्ञाणादिककथावण्णना २३९. सुपरिकम्मकतमत्तिकादयो विय इद्धिविधाणं विकुब्बनकिरियाय निस्सयभावतो।
२४१. सुखन्ति अकिच्छेन, अकसिरेनाति अत्थो ।
२४३. मन्दो उत्तानसेय्यकदारकोपि “दहरो''ति वुच्चतीति ततो विसेसनत्थं "युवा"ति वुत्तं । युवापि कोचि अनिच्छनको अमण्डनजातिको होतीति ततो विसेसनत्थं "मण्डनकजातिको"तिआदि वुत्तं, तेनाह "युवापीति"आदि । काळतिलप्पमाणा बिन्दवो काळतिलकानि काळा वा कम्मासा, तिलप्पमाणा बिन्दवो तिलकानि। वङ्गं नाम वियङ्गं । योब्बनपीळकादयो मुखदूसिपीळका। मुखगतो दोसो मुखदोसो, लक्खणवचनञ्चेतं मुखे अदोसस्सापि पाकटभावस्स अधिप्पेतत्ता । यथा वा मुखे दोसो, एवं मुखे अदोसोपि मुखदोसो सरलोपेन । मुखदोसो च मुखदोसो च मुखदोसोति एकसेसनयेनपेत्थ अत्थो दट्ठब्बो । एवहि “परेसं सोळसविधं चित्तं पाकटं होती"ति वचनं समत्थितं होति ।
____२४५. पुब्बेनिवासबाणूपमायन्ति पुब्बेनिवासत्राणस्स दस्सितउपमायं । तं दिवसं कतकिरिया नाम पाकतिकसत्तस्सपि येभुय्येन पाकटा होतीति दस्सनत्थं तंदिवस-ग्गहणं कतं । तंदिवसगतगामत्तय-गहणेनेव महाभिनीहारेहि अञसम्पि पुब्बेनिवाससाणलाभीनं तीसु भवेसु कतकिरिया येभुय्येन पाकटा होतीति दीपितन्ति दट्ठब्बं ।
२४७. अपरापरं सञ्चरन्तेति तंतंकिच्चवसेन इतो चितो च सञ्चरन्ते । यथावुत्त्मासादोविय भिक्खुनो करजकायो दट्टब्बो तत्थ पतिट्ठितस्स दट्ठब्बदस्सनसिद्धितो । चक्खुमतो हि दिब्बचक्खुसमधिगमो। यथाह “मंसचक्खुस्स उप्पादो, मग्गो दिब्बस्स चक्खुनो"ति (इतिवु० ६१)। चक्खुमा पुरिसो विय अयमेव दिब्बच पत्वा ठितो भिक्खु दट्ठब्बस्स दस्सनतो। गेहं पविसन्ता विय एतं अत्तभावगेहं ओक्कमन्ता, उपपज्जन्ताति अत्थो । गेहा निक्खमन्ता विय एतस्मा अत्तभावगेहतो पक्कन्ता, चवन्ताति अत्थो । एवं वा एत्थ अत्थो दट्ठब्बो । अपरापरं सञ्चरणकसत्ताति पन पुनप्पुनं संसारे परिब्भमन्ता सत्ता । "तत्थ तत्थ निब्बत्तसत्ता"ति पन इमिना तस्मिं भवे जातसंवद्धे सत्ते वदति । ननु चायं दिब्बचक्खुञाणकथा, एत्थ कस्मा “तीसु भवेसू"ति चतुवोकारभवस्सापि सङ्गहो कतोति
237
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org