________________
२३६
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२३६-७-२३६-७)
तापसण्हकरणादीनं सङ्गहो आदि-सद्देन । वण्णसम्पत्तिन्ति सुत्तस्स वण्णसम्पत्तिं । मणि विय करजकायो पच्चवेक्खितब्बतो। आवुतसुत्तं विय विपस्सनाजाणं अनुपविसित्वा ठितत्ता | चक्खुमा पुरिसो विय विपस्सनालाभी भिक्खु सम्मदेव दस्सनतो। तदारम्मणानन्ति रूपधम्मारम्मणानं । फस्सपञ्चमकचित्तचेतसिकग्गहणेन गहितधम्मापि विपस्सनाचित्तुप्पादपरियापन्ना एवाति वेदितब् | एवहि तेसं विपस्सनाआणगतिकत्ता “आवुतसुत्तं विय विपस्सनाञाण'"न्ति वचनं अविरोधितं होति । किं पनेते आणस्स आवि भवन्ति, उदाहु पुग्गलस्साति ? आणस्स । तस्स पन आविभावत्ता पुग्गलस्स आविभूता नाम होन्ति । आणस्साति च पच्चवेक्खणाञाणस्स ।
___ मग्गजाणस्स अनन्तरं, तस्मा लोकियाभिञानं परतो छट्ठाभिचाय पुरतो वत्तब्बं विपस्सनाजाणं । एवं सन्तेपीति यदिपायं आणानुपुब्बी, एवं सन्तेपि । एतस्स अन्तरावारो नत्थीति पञ्चसु लोकियाभिञासु कथितासु आकङ्घय्यसुत्तादीसु (म० नि० १.६५) विय छट्ठाभिञा कथेतब्बाति एतस्स अनभिज्ञालक्खणस्स विपस्सनााणस्स तासं अन्तरावारो न होति । तस्मा तत्थ अवसराभावतो इधेव रूपावचरचतुत्थज्झानानन्तरमेव दस्सितं विपस्सनाञाणं । यस्मा चाति च-सद्दो समुच्चयत्थो, तेन न केवलं तदेव, अथ खो इदम्पि कारणं विपस्सनाजाणस्स इधेव दस्सनेति इममत्थं दीपेति । दिब्बेन चक्खुना भेरवम्पि रूपं पस्सतोति एत्थ “इद्धिविधञाणेन भेरवं रूपं निम्मिनित्वा चक्खुना पस्सतो''तिपि वत्तब्धं, एवम्पि अभिज्ञालाभिनो अपरिञातवत्थुकस्स भयं सन्तासो उप्पज्जति । उच्चावालिकवासि महानागत्थेरस्स विय | पाटियेक्कं सन्दिट्टिकं सामञफलं। तेनाह भगवा -
“यतो यतो सम्मसति, खन्धानं उदयब्बयं । लभती पीतिपामोज्जं, अमतं तं विजानत"न्तिआदि ।। (ध० प० ३७४)
मनोमयिद्धिप्राणकथावण्णना २३६-७. मनेन निब्बत्तितन्ति अभिञामनेन निब्बत्तितं । हत्थपादादि अङ्गेहि च कप्परजण्णुआदि पच्चङ्गेहि च। सण्ठानवसेनाति कमलदलादिसदिससण्ठानमत्तवसेन, न रूपाभिघातारहभूतप्पसादिइन्द्रियवसेन। सब्बाकारेहीति वण्णसण्ठानअवयवविसेसादिसब्बाकारेहि। तेन इद्धिमता। सदिसभावदस्सनत्थमेवाति सण्ठानतोपि वण्णतोपि अवयवविसेसतोपि सदिसभावदस्सनत्थमेव । सजातियं ठितो, न नागिद्धिया अञजातिरूपो |
236
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org