________________
(२.२५०-२५०)
अजातसत्तुउपासकत्तपटिवेदनाकथावण्णना
२४३
अकुसलमूलसमुद्धरणतो कुसलमूलसंरोपनतो, अपायद्वारपिधानतो सग्गमग्गद्वारविवरणतो, परियुट्ठानवूपसमनतो अनुसयसमुग्घाटनतोति एवमादीनं सङ्गहो दट्टब्बो ।
अधोमुखद्वपितन्ति केनचि अधोमुखं ठपितं । हेट्ठामुखजातन्ति सभावेनेव हेट्ठामुखं जातं । उग्घाटेय्याति विवटं करेय्य । हत्थे गहेत्वा "पुरत्थाभिमुखो, उत्तराभिमुखो वा गच्छा"तिआदीनि अवत्वा हत्थे गहेत्वा निस्सन्देहं कत्वा । “एस मग्गो, एवं गच्छा''ति दस्सेय्य । काळपक्खचातुद्दसीति काळपक्खे चातुद्दसी। निक्कुज्जितं आधेय्यस्स अनाधारभूतं भाजनं आधारभावापादनवसेन उक्कुज्जेय्य। अज्ञाणस्स अभिमुखत्ता हेट्ठामुखजातताय सद्धम्मविमुखं अधोमुखट्ठपितताय असद्धम्मे पतितन्ति एवं पदद्वयं यथारहं योजेतब्, न यथासङ्ख्यं । कामं कामच्छन्दादयो पटिच्छादका नीवरणभावतो, मिच्छादिट्ठि पन सविसेसं पटिच्छादिका सत्ते मिच्छाभिनिवेसनवसेनाति आह "मिच्छादिविगहनपटिच्छन्न"न्ति । तेनाह भगवा “मिच्छादिटिपरमाहं भिक्खवे वज्जं वदामी"ति । सब्बो अपायगामिमग्गो कुम्मग्गो कुच्छितो मग्गोति कत्वा। सम्मादिट्ठिआदीनं उजुपटिपक्खताय मिच्छादिविआदयो अट्ठ मिच्छत्तधम्मा मिच्छामग्गा। तेनेव हि तदुभयपटिपक्खतं सन्धाय "सग्गमोक्खमग्गं आविकरोन्तेना"ति वुत्तं । सप्पिआदिसन्निस्सयो पदीपो न तथा उज्जलो, यथा तेलसन्निस्सयोति तेलपज्जोत-ग्गहणं। एतेहि परियायेहीति एतेहि निक्कुज्जितुक्कुज्जनपटिच्छन्नविवरणादिउपमोपमितब्बप्पकारेहि, एतेहि वा यथावुत्तेहि नानाविधकुहनलपनादिमिच्छाजीवविविधमनादिविभावनपरियायेहि। तेनाह "अनेकपरियायेन धम्मो पकासितो"ति ।
पसन्नकारन्ति पसन्नेहि कातब्बं सक्कारं । सरणन्ति पटिसरणं, तेनाह "परायण"न्ति । परायणभावो च अनत्थनिसेधनेन, अत्थसम्पटिपादनेन च होतीति आह “अघस्स ताता, हितस्स च विधाता"ति | अघस्साति दुक्खतोति वदन्ति, पापतोति पन अत्थो युत्तो, निस्सक्के चेतं सामिवचनं । एत्थ च नायं गमु-सद्दो नी-सद्दादयो विय द्विकम्मको, तस्मा यथा “अजं गामं नेती"ति वुच्चति, एवं "भगवन्तं सरणं गच्छामी"ति वत्तुं न सक्का, "सरणन्ति गच्छामी''ति पन वत्तब्बं । इति-सद्दो चेत्थ लुत्तनिद्दिट्ठो । तस्स चायमत्थो | गमनञ्च तदधिप्पायेन भजनं जाननं वाति दस्सेन्तो "इमिना अधिप्पायेना"तिआदिमाह । तत्थ "भजामी"तिआदीसु पुरिमस्स पुरिमस्स पच्छिमं पच्छिमं अत्थवचनं, भजनं वा सरणाधिप्पायेन उपसङ्कमनं, सेवनं सन्तिकावचरता, पयिरुपासनं वत्तपटिवत्तकरणेन
243
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org