________________
२३४
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२३३-२३३)
चतुत्थज्झानकथावण्णना
२३३. यस्मा "परिसुद्धेन चेतसा"ति चतुत्थज्झानचित्तमाह, तञ्च रागादिउपक्किलेसापगमनतो निरुपक्किलेसं निम्मलं, तस्मा आह "निरुपक्किलेसटेन परिसुद्ध"न्ति । यस्मा पन पारिसुद्धिया एव पच्चयविसेसेन पवत्तिविसेसो परियोदातता सुवण्णस्स निघसनेन पभस्सरता विय, तस्मा आह “पभस्सरटेन परियोदातन्ति वेदितब्ब"न्ति । इदन्ति ओदातवचनं । उतुफरणत्थन्ति उण्हउतुनो फरणदस्सनत्थं । उतुफरणं न होति सविसेसन्ति अधिप्पायो, तेनाह "तङ्कण...पे०... बलवं होती"ति । वत्थं विय करजकायोति योगिनो करजकायो वत्थं विय दट्ठब्बो उतुफरणसदिसेन चतुत्थज्झानसुखेन फरितब्बत्ता। पुरिसस्स सरीरं विय चतुत्थज्झानं दट्ठब् उतुफरणट्ठानियस्स सुखस्स निस्सयभावतो, तेनाह "तस्मा"तिआदि । एत्थ च “परिसुद्धेन चेतसा''ति चेतो गहणेन झानसुखं वुत्तन्ति दट्ठब्बं, तेनाह "उतुफरणं विय चतुत्थज्झानसुख"न्ति । ननु च चतुत्थज्झाने सुखमेव नत्थीति ? सच्चं नत्थि सातलक्खणसन्तसभावत्ता पनेत्थ उपेक्खा "सुख"न्ति अधिप्पेता । तेन वुत्तं सम्मोहविनोदनियं “उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिता"ति । (विभं० अट्ठ० २३२; विसुद्धि० २.६४४; पटि० म० १०५, महानि० अट्ठ० २७)
न अरूपज्झानलाभीति न वेदितब्बो अविनाभावतो, तेनाह “न ही"तिआदि । तत्थ चुद्दसहाकारेहीति कसिणानुलोमतो, कसिणपटिलोमतो, कसिणानुलोमपटिलोमतो, झानानुलोमतो, झानपटिलोमतो, झानानुलोमपटिलोमतो, झानुक्कन्तिकतो, कसिणुक्कन्तिकतो, झानकसिणुक्कन्तिकतो, अङ्गसङ्कन्तितो, आरम्मणसङ्कन्तितो, अङ्गारम्मणसङ्कन्तितो, अङ्गववत्थानतो, आरम्मणववत्थानतोति इमेहि चुद्दसहाकारेहि । सतिपि झानेसु आवज्जनादिवसीभावे अयं वसीभावो अभिञानिब्बत्तने एकन्तेन इच्छितब्बोति दस्सेन्तो आह "न हि...पे०... होती"ति । स्वायं नयो अरूपसमापत्तीहि विना न इज्झतीति तायपेत्थ अविनाभावो वेदितब्बो । यदि एवं कस्मा पाळियं न आरुप्पज्झानानि आगतानीति ? विसेसतो च रूपावचरचतुत्थज्झानपादकत्ता सब्बाभिआनं तदन्तोगधा कत्वा ताय देसिता, न अरूपावचरज्झानानं इध अनुपयोगतो, तेनाह "अरूपज्झानानि आहरित्वा कथेतब्बानी"ति ।
234
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org