________________
(२.२२७-२३१)
दुतियज्झानकथावण्णना
२३३
२२७. छेकोति कुसलो । तं पनस्स कोसल्लं न्हानियचुण्णानं सन्नने पिण्डीकरणे च समत्थतावसेन वेदितब्बन्ति आह "पटिबलो"तिआदि। कंस-सद्दो “महतिया कंसपातिया"तिआदीसु सुवण्णे आगतो।।
“कंसो उपहतो यथा''तिआदीसु (ध० प० १३४) कित्तिमलोहे, कत्थचि पण्णत्तिमत्ते "उपकंसो नाम राजापि महाकंसस्स अत्रजो"तिआदि, [जा० अट्ठ० ४.१० घटपण्डितजातकवण्णनायं (अत्थतो समान)] इध पन यत्थ कत्थचि लोहेति आह “येन केनचि लोहेन कतभाजने"ति । स्नेहानुगताति उदकसिनेहेन अनुपविसनवसेन गता उपगता। नेहपरेताति उदकसिनेहेन परितो गता समन्ततो फुट्ठा, ततो एव सन्तरबाहिरा फुट्ठा सिनेहेन, एतेन सब्बसो उदकेन तेमितभावमाह । “न च पग्घरणी"ति एतेन तिन्तस्सपि तस्स घनथद्धभावं वदति । तेनाह “न च बिन्दु बिन्दु"न्तिआदि ।
दुतियज्झानकथावण्णना २२९. ताहि ताहि उदकसिराहि उब्भिज्जतीति उब्भिदं, उब्भिदं उदकं एतस्साति उब्भिदोदको। उभिन्नउदकोति नदीतीरे खतकूपको विय उब्भिज्जनकउदको । उग्गच्छनकउदकोति धारावसेन उट्ठहनउदको | कस्मा पनेत्थ उब्भिदोदकोव रहदो गहितो, न इतरोति आह “हेट्ठा उग्गच्छनउदकव्ही"तिआदि | धारानिपातपुब्बुळकेहीति धारानिपातेहि उदकपुब्बुळकेहि च, “फेणपटलेहि चा"ति वत्तब्बं । सन्निसिन्नमेवाति अपरिक्खोभताय निच्चलमेव, सुप्पसन्नमेवाति अधिप्पायो । सेसन्ति “अभिसन्देती''तिआदिकं ।
ततियज्झानकथावण्णना
२३१. उप्पलानीति उप्पलगच्छानि । सेतरत्तनीलेसूति उप्पलेसु, सेतुप्पलरत्तुप्पलनीलुप्पलेसूति अत्थो । यं किञ्चि उप्पलं उप्पलमेव सामञ्जगहणतो । सतपत्तन्ति एत्थ सत-सद्दो बहुपरियायो “सतग्घी''तिआदीसु विय, तेन अनेकसतपत्तस्सपि सङ्गहो सिद्धो होति । लोके पन “रत्तं पदुमं, सेतं पुण्डरीक"न्तिपि वुच्चति । याव अग्गा, याव च मूला उदकेन अभिसन्दनादिसम्भवदस्सनत्थं उदकानुग्गतग्गहणं। इध उप्पलादीनि विय करजकायो, उदकं विय ततियज्झानसुखं ।
233
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org