________________
२३२
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२२६-२२६)
"पीतिसम्पयुत्तचित्तस्सा"ति आह। कायोति इध अरूपकलापो अधिप्पेतो, न वेदनादिक्खन्धत्तयमेवाति आह "नामकायो पस्सम्भती"ति, पस्सद्धिद्वयस्स पीतिवसेनेत्थ पस्सम्भनं अधिप्पेतं । विगतदरथोति पहीनउद्धच्चादिकिलेसदरथो। वुत्तप्पकाराय पुब्बभागभावनाय वसेन चेतसिकसुखं पटिसंवेदेन्तोयेव तंसमुट्ठानपणीतरूपफुट्ठसरीरताय कायिकम्पि सुखं वेदेतीति आह "कायिकम्पि चेतसिकम्पि सुखं वेदयती"ति । इमिनाति "सुखं पटिसंवेदेती''ति एवं वुत्तेन । संकिलेसपक्खतो निक्खन्तत्ता, पठमज्झानपक्खिकत्ता च नेक्खम्मसुखेन। सुखितस्साति सुखिनो ।
पठमज्झानकथावण्णना
२२६. “चित्तं समाधियतीति एतेन उपचारवसेनपि अप्पनावसेनपि चित्तस्स समाधानं कथितं । एवं सन्ते “सो विविच्चेव कामेही"तिआदिका देसना किमत्थियाति आह "सो विविच्चेव कामेहि...पे०... वुत्त"न्ति । तत्थ उपरिविसेसदस्सनत्थन्ति पठमज्झानादिउपरिवत्तब्बविसेसदस्सनत्थं । न हि उपचारसमाधिसमधिगमेन विना पठमज्झानादिविसेसो समधिगन्तुं सक्का। पामोज्जुप्पादादीहि कारणपरम्परा दुतियज्झानादिसमधिगमेपि इच्छितब्बाव पटिपदाजाणदस्सनविसुद्धि विय दुतियमग्गादिसमधिगमेति दट्ठब्बं । तस्स समाधिनोति “सुखिनो चित्तं समाधियती''ति एवं साधारणवसेन वुत्तो यो अप्पनालक्खणो, तस्स समाधिनो। पभेददस्सनत्यन्ति दुतियज्झानादिविभागस्स चेव अभिज्ञादिविभागस्स च पभेददस्सनत्थं । करो वुच्चति पुप्फसम्भवं गब्भासये करीयतीति कत्वा, करतो जातो कायो करजकायो, तदुपसनिस्सयो चतुसन्ततिरूपसमुदायो। कामं नामकायोपि विवेकजेन पीतिसुखेन तथालद्धपकारो, "अभिसन्देती"तिआदिवचनतो पन रूपकायो इधाधिप्पेतोति आह "इमं करजकाय"न्ति । अभिसन्देतीति अभिसन्दनं करोति । तं पन झानमयेन पीतिसुखेन करजकायस्स तिन्तभावापादनं, सब्बत्थकमेव लूखभावापनयनन्ति आह "तेमेती"तिआदि, तयिदं अभिसन्दनं अत्थतो यथावुत्तपीतिसुखसमुट्ठानेहि पणीतरूपेहि कायस्स परिप्फरणं दट्ठब्बं । "परिसन्देती"तिआदीसुपि एसेव नयो | सब्बं एतस्स अत्थीति सब्बवा, तस्स सब्बावतो। अवयवावयविसम्बन्धे अवयविनि सामिवचनन्ति अवयवीविसयो सब्ब-सद्दो, तस्मा वुत्तं "सब्बकोट्ठासवतो"ति । अफुटं नाम न होति यत्थ यत्थ कम्मजरूपं, तत्थ तत्थ चित्तजरूपस्स अभिब्यापनतो। तेनाह "उपादिनकसन्तती"तिआदि ।
232
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org