________________
(२.२१८-२२१-२२२)
नीवरणप्पहानकथावण्णना
निट्ठित्ता वृत्तं "थिनं चित्तगेलञ्ञ, मिद्धं चेतसिकगेलञ्ञ "न्ति । सतिपि अञ्ञमञ्ञ अविप्पयोगे चित्तकायलहुतादीनं विय चित्तचेतसिकानं यथाकम्मं तं तं विसेसस्स या तेसं अकल्यतादीनं विसेसप्पच्चयता, अयमेतेसं सभावोति दट्ठब्बं । आलोकसञीति एत्थ अतिसयत्थविसिट्ठअत्थि अत्थावबोधको अयमीकारोति दस्सेन्तो आह " रत्तिम्पि... पे०... समन्नागतो" ति । इदं उभयन्ति सतिसम्पञ्ञमाह । अतिक्कमित्वा विक्खम्भनवसेन पजहित्वा । “कथमिदन्ति पवत्तिया कथङ्कथा, विचिकिच्छा । सा एतस्स अत्थीति कथङ्कथी, न कथङ्कथीति अकथंकथी, निब्बिचिकिच्छो । लक्खणादिभेदतोति एत्थ आदि - सन पच्चयपहानपहायकादीनम्पि सङ्गहो दट्ठब्बो । तेपि हि भेदतो वत्तब्बाति ।
२१८. तेसन्ति इणवसेन गहितधनानं । परियन्तोति दातब्बसेसो । सो बलवपामोज्जं भति “इणपलिबोधतो मुत्तोम्ही 'ति । सोमनस्सं अधिगच्छति "जीविकानिमित्तं अत्थी 'ति ।
२२९
२१९. विसभागवेदनुप्पत्तियाति दुक्खवेदनुप्पत्तिया । दुक्खवेदना हि सुखवेदनाय कुसलविपाकसन्तानस्स विरोधिताय विसभागा । चतुइरियापथं छिन्दन्तोति चतुब्बिधम्पि इरियापथप्पवत्तिं पच्छिन्दन्तो । ब्याधिको हि यथा ठानगमनेसु असमत्थो, एवं निसज्जाद असमत्थो होति । आबाधेतीति पीळेति । वातादीनं विकारो विसमावत्था ब्याधीति आह "तंसमुट्ठानेन दुक्खेन दुक्खितो 'ति । दुक्खवेदनाय पन ब्याधिभावे मूलव्याधिना आबाधिको आदितो बाधतीति कत्वा । अनुबन्धव्याधिना दुक्खितो अपरापरं सञ्जातदुक्खोति कत्वा । गिलानोति धातुसङ्घयेन परिक्खीणसरीरो । अप्पमत्तकं वा बलं बलमत्ता । तदुभयन्ति पामोज्जं, सोमनस्सञ्च । तत्थ लभेथ पामोज्जं “रोगतो मुत्तोम्ही 'ति । अधिगच्छेय्य सोमनस्सं "अत्थि मे काये बल "न्ति ।
२२०. सेसन्ति “तस्स हि ' बन्धना मुत्तोम्ही 'ति आवज्जयतो तदुभयं होति । तेन वुत्तन्ति एवमादि । वृत्तनयेनेवाति पठमदुतियपदेसु वृत्तनयेनेव । सब्बपदेसूति अवसिट्ठपदेसु ततियादीसु कोट्ठासेसु ।
Jain Education International
२२१-२२२. न अत्तनि अधीनोति न अत्तायत्तो । पराधीनोति परायत्तो । अपराधीनताय भुजो विय अत्तनो किच्चे एसितब्बोति भुजिस्सो । सवसोति आह " अत्तनो सन्तको "ति । अनुदकताय कं पानीयं तारेन्ति एत्थाति कन्तारोति आह “निरुदकं दीघमग्गन्ति ।
229
For Private & Personal Use Only
www.jainelibrary.org