________________
२३०
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२२३-२२४)
२२३. तत्राति तस्मिं दस्सने । अयन्ति इदानि वुच्चमाना सदिसता। येन इणादीनं उपमाभावो, कामच्छन्दादीनञ्च उपमेय्यभावो होति, सो नेसं उपमोपमेय्यसम्बन्धो सदिसताति दट्टब् । यो यम्हि कामच्छन्देन रज्जतीति यो पुग्गलो यम्हि कामरागस्स वत्थुभूते पुग्गले कामच्छन्दवसेन रत्तो होति। तं वत्थु गण्हातीति तं तण्हावत्थु “ममेत"न्ति गण्हाति।
उपद्दवेथाति उपद्दवं करोथ ।
नक्खत्तस्साति महस्स । मुत्तोति बन्धनतो मुत्तो ।
विनये अपकतञ्जनाति विनयक्कमे अकुसलेन । सो हि कप्पियाकप्पियं याथावतो न जानाति । तेनाह "किस्मिञ्चिदेवा''तिआदि ।
गच्छतिपीति थोकं थोकं गच्छतिपि। गच्छन्तो पन ताय एव उस्सङ्कितपरिसङ्कितताय तत्थ तत्थ तिट्ठतिपि। ईदिसे कन्तारे गतो “को जानाति किं भविस्सती"ति निवत्ततिपि, तस्मा गतहानतो अगतवानमेव बहुतरं होति। सद्धाय गण्हितुं सद्धेय्यं वत्थु "इदमेव'"न्ति सद्दहितुं न सक्कोति। अत्थि नत्थीति “अत्थि नु खो, नत्थि नु खो''ति । अरचं पविठ्ठस्स आदिम्हि एव सप्पनं आसप्पनं। परि परितो, उपरूपरि वा सप्पनं परिसप्पनं। उभयेनपि तत्थेव परिब्भमनं वदति । तेनाह "अपरियोगाहन"न्ति । छम्भितत्तन्ति अरञ्जसाय उप्पन्नं छम्भितभावं, उत्रासन्ति अत्थो ।
२२४. तत्रायं सदिसताति एत्थापि वुत्तनयानुसारेन सदिसता वेदितब्बा । यदग्गेन हि कामच्छन्दादयो इणादिसदिसा, तदग्गेन तेसं पहानं आणण्यादिसदिसं अभावोति कत्वा । छ धम्मेति असुभनिमित्तस्स उग्गहो, असुभभावनानुयोगो, इन्द्रियेसु गुत्तद्वारता, भोजने मत्त ता, कल्याणमित्तता, सप्पायकथाति इमे छ धम्मे | भावत्वाति ब्रूहेत्वा । महासतिपट्टाने (दी० नि० २.३७२-३७४) वण्णयिस्साम तत्थस्स अनुप्पन्नानुप्पादनउप्पन्नपहानादिविभावनवसेन सविसेसं पाळिया आगतत्ता । एस नयो ब्यापादादिप्पहानकभावेपि । परवत्थुम्हीति आरम्मणभूते परस्मिं वत्थुस्मिं ।।
अनत्थकरोति अत्तनो परस्स च अनत्थावहो । छ धम्मेति मेत्तानिमित्तस्स उग्गहो,
230
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org