________________
२२८
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२१७-२१७)
पटिक्कन्तो"ति | पल्लङ्कन्ति एत्थ परिसद्दो “समन्ततो''ति एतस्स अत्थे, तस्मा वामोरुञ्च दक्खिणोरुञ्च समं ठपेत्वा उभो पादे अचमचं सम्बन्धित्वा निसज्जा पल्लङ्कन्ति आह "समन्ततो ऊरुबद्धासन"न्ति । ऊरूनं बन्धनवसेन निसज्जा पल्लङ्क। आभुजित्वाति च यथा पल्लङ्कवसेन निसज्जा होति, एवं उभो पादे आभुग्गे भञ्जिते कत्वा, तं पन उभिन्नं पादानं तथा सम्बन्धताकरणन्ति आह "बन्धित्वा"ति ।
हेट्ठिमकायस्स च अनुजुकं ठपनं निसज्जावचनेनेव बोधितन्ति “उजु काय''न्ति एत्थ काय-सद्दो उपरिमकायविसयोति आह "उपरिमं सरीरं उर्जु ठपेत्वा"ति । तं पन उजुकठपनं सरूपतो, पयोजनतो च दस्सेतुं “अट्ठारसा''तिआदि वुत्तं । न पणमन्तीति न
ओनमन्ति । न परिपततीति न विगच्छति वीथिं न लवेति । ततो एव पुब्बेनापरं विसेसप्पत्तिया कम्मट्ठानं वुडिं फातिं वेपुल्लं उपगच्छति | परिमुखन्ति एत्थ परिसद्दो अभि-सद्देन समानत्थोति आह “कम्मट्ठानाभिमुख"न्ति, बहिद्धा पुथुत्तारम्मणतो निवारेत्वा कम्मट्ठानंयेव पुरक्खत्वाति अत्थो । समीपत्थो वा परिसद्दोति दस्सेन्तो "मुखसमीपे वा कत्वा"ति आह । एत्थ च यथा “विवित्तं सेनासनं भजती"तिआदिना भावनानुरूपं सेनासनं दस्सितं, एवं “निसीदती"ति इमिना अलीनानुद्धच्चपक्खियो सन्तो इरियापथो दस्सितो। “पल्लवं आभुजित्वाति इमिना निसज्जाय दळहभावो, “परिमुखं सतिं उपट्टपेत्वा''ति इमिना आरम्मणपरिग्गहूपायो। परीति परिग्गहट्ठो “परिणायिका''तिआदीसु विय । मुखन्ति निय्यानट्ठो “सुञतविमोक्खमुख"न्तिआदीसु विय । पटिपक्खतो निग्गमनट्ठो हि निय्यानट्ठो, तस्मा परिग्गहितनिय्यानन्ति सब्बथा गहितासम्मोसं परिचत्तसम्मोसं सतिं कत्वा, परमं सतिनेपक्कं उपट्ठपेत्वाति अत्थो ।
२१७. अभिज्झायति गिज्झति अभिकङ्घति एतायाति अभिज्झा, लोभो । लुज्जनद्वेनाति भिज्जनटेन, खणे खणे भिज्जनद्वैनाति अत्थो । विक्खम्भनवसेनाति एत्थ विक्खम्भनं अनुप्पादनं अप्पवत्तनं, न पटिपक्खानं सुप्पहीनता। "पहीनत्ता"ति च पहीनसदिसतं सन्धाय वुत्तं झानस्स अनधिगतत्ता। तथापि नयिदं चक्खुविज्ञाणं विय सभावतो विगताभिझं, अथ खो भावनावसेन, तेनाह "न चक्षुविज्ञाणसदिसेना"ति | एसेव नयोति यथा इमस्स चित्तस्स भावनाय परिभावितत्ता विगताभिज्झता, एवं अब्यापन्नं विगतथिनमिद्धं अनुद्धतं निबिचिकिच्छञ्चाति अत्थो । पुरिमपकतिन्ति परिसुद्धपण्डरसभावं । “या चित्तस्स अकल्यताति''आदिना (ध० स० ११६२; विभं० ५४६) थिनस्स, “या कायस्स अकल्यता"तिआदिना (ध० स० ११६३; विभं० ५४६) च मिद्धस्स अभिधम्मे
228
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org