________________
(२.२१६-२१६)
नीवरणप्पहानकथावण्णना
२२७
मुण्डच्छदनपासादो। अट्टो पटिराजूनं पटिबाहनयोग्गो चतुपञ्चभूमको पतिस्सयविसेसो । माळो एककूटसङ्गहितो अनेककोणवन्तो पतिस्सयविसेसो। अपरो नयो विहारो नाम दीघमुखपासादो । अड्डयोगो एकपस्सच्छदनकसेनासनं । तस्स किर एकपस्से भित्ति उच्चतरा होति, इतरपस्से नीचा, तेन तं एकपस्सछदनकं होति । पासादो नाम आयतचतुरस्सपासादो। हम्मियं मुण्डच्छदनकं चन्दिकङ्गणयुत्तं । गुहा नाम केवला पब्बतगुहा । लेणं द्वारबद्धं पब्भारं । सेसं वुत्तनयमेव । मण्डपोति साखामण्डपो।।
विहारसेनासनन्ति पतिस्सयभूतं सेनासनं । मञ्चपीठसेनासनन्ति मञ्चपीठञ्चेव मञ्चपीठसम्बन्धसेनासनञ्च । चिमिलिकादि सन्थरितब्बतो सन्थतसेनासनं। अभिसङ्खरणाभावतो सयनस्स निसज्जाय च केवलं ओकासभूतं सेनासनं । “विवित्तं सेनासन''न्ति इमिना सेनासनग्गहणेन सङ्गहितमेव सामञजोतनाभावतो ।
यदि एवं कस्मा “अरञ्ज"न्तिआदि वृत्तन्ति आह "इम पना"तिआदि । "भिक्खुनीनं वसेन आगत"न्ति इदं विनये तथा आगततं सन्धाय वुत्तं, अभिधम्मपि पन "अरञ्जन्ति निक्खमित्वा बहि इन्दखीला, सब्बमेतं अरञ"न्ति (विभं० ५२९) आगतमेव । तत्थ हि यं न गामपदेसन्तोगधं, तं “अरञ"न्ति निप्परियायवसेन तथा वुत्तं । धुतङ्गनिद्देसे (विसुद्धि० १.३१) यं वुत्तं, तं युत्तं ,तस्मा तत्थ वुत्तनयेन गहेतब्बन्ति अधिप्पायो । रुक्खमूलन्ति रुक्खसमीपं । वुत्तज्हेतं “यावता मज्झन्हिके काले समन्ता छाया फरति, निवाते पण्णानि निपतन्ति, एत्तावता रुक्खमूलन्ति । सेल-सद्दो अविसेसतो पब्बतपरियायोति कत्वा वुत्तं "पब्बतन्ति सेल"न्ति, न सिलामयमेव, पंसुमयादिको तिविधोपि पब्बतो एवाति । विवरन्ति द्विन्नं पब्बतानं मिथो आसन्नतरे ठितानं ओवरकादिसदिसं विवरं, एकस्मिंयेव वा पब्बते । उमङ्गसदिसन्ति सुदुङ्गासदिसं । मनुस्सानं अनुपचारट्ठानन्ति पकतिसञ्चारवसेन मनुस्सेहि न सञ्चरितब्बट्टानं । आदि-सद्देन “वनपत्थन्ति वनसण्ठानमेतं सेनासनानं अधिवचनं, वनपत्थन्ति भीसनकानमेतं, वनपत्थन्ति सलोमहंसानमेतं, वनपत्थन्ति परियन्तानमेतं, वनपत्थन्ति न मनुस्सूपचारानमेतं, वनपत्थन्ति दुरभिसम्भवानमेतं सेनासनानं अधिवचन"न्ति (विभं० ५३१) इमं पाळिसेसं सङ्गण्हाति । अच्छन्नन्ति केनचि छदनेन अन्तमसो रुक्खसाखायपि न छादितं । निक्कड्डित्वाति नीहरित्वा । पन्भारलेणसदिसेति पब्भारसदिसे लेणसदिसे च।
पिण्डपातपरियेसनं पिण्डपातो उत्तरपदलोपेनाति आह "पिण्डपातपरियेसनतो
227
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org