________________
२२६
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२१६-२१६)
तिनकपच्चत्थरणं । पच्चत्थरणादीनञ्चेत्थ नवमादिभावो यथावुत्तपटिपाटिया दट्ठब्बो, न तेसं तथा पतिनियतभावतो। कस्मा ? तथा नधारणतो। दुप्पोसभावेन महागजा वियाति महागजा। यदि इतरेपि अप्पिच्छतादिसभावा, किं तेसम्पि वसेन अयं देसना इच्छिताति ? नोति आह "भगवा पना"तिआदि । कायपरिहारो पयोजनं एतेनाति कायपरिहारिकं । तेनाह "कायं परिहरणमत्तकेना"ति ।।
चतूसु दिसासु सुखविहारताय सुखविहारट्ठानभूता चतस्सो दिसा एतस्साति चतुद्दिसो चतुद्दिसो एव चातुद्दिसो। तासु एव कत्थचि सत्ते वा सङ्खारे वा भयेन न पटिहनति, सयं वा तेन न पटिहञ्जतीति अप्पटिघो। सन्तुस्समानो इतरीतरेनाति उच्चावचेन पच्चयेन सकेन, सन्तेन, सममेव च तुस्सनको । परिच्च सयन्ति, कायचित्तानि परिसयन्ति अभिभवन्तीति परिस्सया, सीहब्यग्घादयो, कामच्छन्दादयो च, ते परिस्सये अधिवासनखन्तिया विनयादीहि च सहिता खन्ता, अभिभविता च । थद्धभावकरभयाभावेन अछम्भी। एको चरेति एकाकी हुत्वा चरितुं सक्कुणेय्य | खग्गविसाणकप्पोति ताय एव एकविहारिताय खग्गमिगसिङ्गसमो।।
असञ्जातवाताभिघातेहि सिया सकुणो अपक्खकोति “पक्खी सकुणो"ति विसेसेत्वा वुत्तो।
नीवरणप्पहानकथावण्णना २१६. वत्तब्बतं आपज्जतीति “असुकस्स भिक्खुनो अरज्जे तिरच्छानगतानं विय, वनचरकानं विय च निवासमत्तमेव, न पन अरञ्जवासानुच्छविका काचि सम्मापटिपत्ती"ति अपवादवसेन वत्तब्बतं, आरझकेहि वा तिरच्छानगतेहि, वनचरविसभागजनेहि वा सद्धिं विप्पटिपत्तिवसेन वत्तब्बतं आपज्जति । काळकसदिसत्ता काळकं, थुल्लवज्जं । तिलकसदिसत्ता तिलकं, अणुमत्तवज्जं ।
विवित्तन्ति जनविवित्तं । तेनाह "सुञ"न्ति । तं पन जनसद्दघोसाभावेनेव वेदितब्बं सद्दकण्टकत्ता झानस्साति आह "अप्पसदं अप्पनिग्योसन्ति अत्थो"ति । एतदेवाति निस्सद्दतंयेव । विहारो पाकारपरिच्छिन्नो सकलो आवासो। अड्डयोगोति दीघपासादो, "गरुळसण्ठानपासादो''तिपि वदन्ति । पासादोति चतुरस्सपासादो। हम्मियं
226
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org