________________
(२.२१५-२१५)
सन्तोसकथावण्णना
सन्तोसकथावण्णना
२१५. यस्स सन्तोसस्स अत्तनि अत्थिताय भिक्खु " सन्तुट्टो "ति वुच्चति, तं दस्सेन्तो “ इतरीतरपच्चयसन्तोसेन समन्नागतो" ति आह । चीवरादि यत्थ कत्थचि पच्चये सन्तुस्सनेन समङ्गीभूतोति अत्थो । अथ वा इतरं वुच्चति हीनं पणीततो अञ्ञत्ता, तथा पणीतं इतरं हीनतो अञ्ञत्ता । अपेक्खासिद्धा इतरताति । इति येन धम्मेन हीनेन वा पणीतेन वा चीवरादिपच्चयेन सन्तुस्सति, सो तथा पवत्तो अलोभो इतरीतरपच्चयसन्तोसो, तेन समन्त्रागतो। यथालाभं अत्तनो लाभानुरूपं सन्तोसो यथालाभसन्तोसो । सेसद्वयेपि एसेव नयो । लब्भतीति वा लाभो, यो यो लाभो यथालाभं तेन सन्तोसो यथालाभसन्तोसो । बलन्ति कायबलं । सारुप्पन्ति पकतिदुब्बलादीनं अनुच्छविकता ।
न
यथाद्धतो अञ्ञस्स अपत्थना नाम सिया अप्पिच्छतायपि पवत्तिआकारोति ततो विनिवत्तितमेव सन्तोसस्स सरूपं दस्सेन्तो “ लभन्तोपि न गण्हाती" ति आह । तं परिवत्तेत्वाति पकतिदुब्बलादीनं गरुचीवरं न फासुभावावहं, सरीरखेदावहञ्च होतीति पयोजनवसेन, न अत्रिच्छतादिवसेन तं परिवत्तेत्वा । लहुकचीवरपरिभोग सन्तोसविरोधीति आह “लहुकेन यापेन्तोपि सन्तुट्ठोव होती "ति । महग्घं चीवरं बहूनि वा चीवरानि लभित्वापि तानि विस्सज्जेत्वा तदञ्ञस्स गहणं यथासारूप्पनये ठितत्ता न सन्तोसविरोधीति आह “तेसं... पे०... धारेन्तोपि सन्तुट्ठोव होती 'ति । एवं सेसपच्चयेपि यथाबलयथासारुप्पनिद्देसेसु अपि सद्दग्गहणे अधिप्पायो वेदितब्बो ।
२२५
मुत्तहरीतकन्ति गोमुत्तपरिभावितं, पूतिभावेन वा छड्डितं हरीतकं । बुद्धादीहि वण्णितन्ति “पूतिमुत्तभेसज्जं निस्साय पब्बज्जा "तिआदिना (महाव० ७३, १२८) सम्मासम्बुद्धादीहि पसत्थं । अप्पिच्छतासन्तुट्ठीसु भिक्खू नियोजेन्तो परमसन्तुट्ठोव होति परमेन उक्कंसगतेन सन्तोसेन समन्नागतत्ता ।
Jain Education International
कायं परिहरन्ति पोसेन्तीति कायपरिहारिका । तथा कुच्छिपरिहारिका वेदितब्बा । कुच्छिपरिहारिकता च अज्झोहरणेन सरीरस्स ठितिया उपकारकतावसेन इच्छिताति बहिद्धाव कायस्स उपकारकतावसेन कायपरिहारिकता दट्टब्बा ।
परिक्खारमत्ताति परिक्खारग्गहणं । तत्रट्ठकपच्चत्थरणन्ति अत्तना अनधिट्ठहित्वा तत्थेव
225
For Private & Personal Use Only
www.jainelibrary.org