________________
२२२
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२१४-२१४)
उण्हपकतिको परिळाहबहुलकायो | सीलविदूसनेन अहितावहत्ता मिच्छाजीववसेन उप्पन्न असप्पायं। “चीवरम्पि अचेतन"न्तिआदिना चीवरस्स विय कायोपि अचेतनोति कायस्स अत्तसुञताविभावनेन “अब्भन्तरे''तिआदिना वुत्तमेवत्थं परिदीपेन्तो इतरीतरसन्तोसस्स कारणं दस्सेति, तेनाह "तस्मा''तिआदि ।
चतुपञ्चगण्ठिकाहतोति आहतचतुपञ्चगण्ठिको, चतुपञ्चगण्ठिकाहि वा आहतो तथा ।
अट्ठविधोपि अत्थोति अट्ठविधोपि पयोजनविसेसो महासिवत्थेरवादवसेन “इमस्स कायस्स ठितिया'तिआदिना (म० नि० १.२३, ४२२; म० नि० २.३८७; अ० नि० २.३४१; ३.८.९; ध० स० १३५५; विभं० ५१८; महानि० २०६) नयेन वुत्तो दट्ठब्बो। इमस्मिं पक्खे "नेव दवायातिआदिना (म० नि० १.२३, ४२२; म० नि० २.३८७; अ० नि० ३.८.९; ध० स० १३५५; विभं० ५१८; महानि० २०६) नयेना"ति पन पटिखेपङ्गदस्सनमुखेन देसनाय आगतत्ता वुत्तन्ति दट्ठब्बं ।
पथविसन्धारकजलस्स तंसन्धारकवायुना विय परिभुत्तस्स आहारस्स वायोधातुयाव आसये अवठ्ठानन्ति आह "वायोधातुवसेनेव तिद्वती"ति । अतिहरतीति याव मुखा अभिहरति । वीतिहरतीति ततो कुच्छियं वीमिस्सं करोन्तो हरति । अतिहरतीति वा मुखद्वारं अतिक्कामेन्तो हरति । वीतिहरतीति कुच्छिगतं पस्सतो हरति, परिवत्तेतीति अपरापरं चारेति । एत्थ च आहारस्स धारणपरिवत्तनसञ्चुण्णनविसोसनानि पथवीधातुसहिता एव वायोधातु करोति, न केवलाति तानि पथवीधातुयापि किच्चभावेन वुत्तानि । अल्लत्तञ्च अनुपालेतीति यथा वायोधातु आदीहि अञ्जेहि विसोसनं न होति, तथा अल्लत्तञ्च अनुपालेति । तेजोधातूति गहणीसङ्खाता तेजोधातु । सा हि अन्तोपविट्ठ आहारं परिपाचेति । अञ्जसो होतीति आहारस्स पवेसनादीनं मग्गो होति । आभुजतीति परियेसनवसेन, अज्झोहरणजिण्णाजिण्णतादिपटिसंवेदनवसेन च आवज्जेति, विजानातीति अत्थो । तंतंविजाननस्स पच्चयभूतोयेव हि पयोगो “सम्मापयोगो"ति वुत्तो । येन हि पयोगेन परियेसनादि निष्फज्जति, सो तब्बिसयविजाननम्पि निप्फादेति नाम तदविनाभावतो। अथ वा सम्मापयोगं सम्मापटिपत्ति मन्वाय आगम्म आभुजति समन्नाहरति । आभोगपुब्बको हि सब्बोपि विज्ञाणब्यापारोति तथा वुत्तं ।
गमनतोति भिक्खाचारवसेन गोचरगामं उद्दिस्स गमनतो। परियेसनतोति गोचरगामे
222
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org