________________
(२.२१४-२१४)
सतिसम्पजञकथावण्णना
२२१
सात्थकता च सप्पायता च वेदितब्बा आलोकितविलोकितस्साति आनेत्वा सम्बन्धो । तस्माति कम्मट्ठानाविजहनस्सेव गोचरसम्पजञभावतोति वुत्तमेवत्थं हेतुभावेन पच्चामसति । अत्तनो कम्मट्ठानवसेनेव आलोकनविलोकनं कातळ, खन्धादिकम्मट्ठाना अञो उपायो न गवेसितब्बोति अधिप्पायो । आलोकितादिसमञापि यस्मा धम्ममत्तस्सेव पवत्तिविसेसो, तस्मा तस्स याथावतो पजाननं असम्मोहसम्पजञ्जन्ति दस्सेतुं “अब्भन्तरे"तिआदि वुत्तं । चित्तकिरियवायोधातुविष्फारवसेनाति किरियमयचित्तसमुट्ठानाय वायोधातया चलनाकारप्पवत्तिवसेन । अधो सीदतीति अधो गच्छति । उद्धं लङ्केतीति लई विय उपरि गच्छति ।
अङ्गकिच्चं साधयमानन्ति पधानभूतअङ्गकिच्चं निप्फादेन्तं हुत्वाति अत्थो । “पठमजवनेपि...पे०... न होती"ति इदं पञ्चद्वारवीथियं “इत्थी पुरिसो''ति रज्जनादीनं अभावं सन्धाय वुत्तं । तत्थ हि आवज्जन वोठ्ठब्बपनानं अयोनिसो आवज्जनवोट्ठबनवसेन इढे इत्थिरूपादिम्हि लोभमत्तं, अनिढे च पटिधमत्तं उप्पज्जति, मनोद्वारे पन “इत्थी पुरिसो"ति रज्जनादि होति । तस्स पञ्चद्वारजवनं मूलं, यथावुत्तं वा सब् भवङ्गादि । एवं मनोद्वारजवनस्स मूलवसेन मूलपरिञा वुत्ता। आगन्तुकतावकालिकता पन पञ्चद्वारजवनस्सेव अपुब्बभाववसेन, इत्तरभाववसेन च वुत्ता। "हेट्ठपरियवसेन भिज्जित्वा पतितेसू"ति हेट्ठिमस्स उपरिमस्स च अपरापरं भङ्गप्पत्तिमाह।
तन्ति जवनं, तस्स अयुत्तन्ति सम्बन्धो । आगन्तुको अब्भागतो ।
उदयब्बयपरिच्छिन्नो तावतको कालो एतेसन्ति तावकालिकानि ।
एतं असम्मोहसम्पजनं। समवायेति सामग्गियं । तत्थाति पञ्चक्खन्धवसेन आलोकनविलोकने पञ्जायमाने तब्बिनिमुत्तो को एको आलोकेति, को विलोकेति।
"उपनिस्सयपच्चयो"ति इदं सुत्तन्तनयेन परियायतो वुत्तं । सहजातपच्चयोति निदस्सनमत्तमेतं अञमञ्जसम्पयुत्तअत्थिअविगतादिपच्चयानम्पि लब्भनतो ।
काले समञ्छितुं युत्तकाले समञ्छन्तस्स । तथा पसारेन्तस्साति एत्थापि । मणिसप्पो नाम एका सप्पजातीति वदन्ति । लळनन्ति कम्पनं, लीळाकरणं वा ।
221
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org