________________
२२०
दीघनिकाये सीलक्खन्धवग्गटीका
यदि रूपारूपधम्मा समानक्खणा सियुं, “रूपं गरुपरिणामं दन्धनिरोध'न्तिआदिवचनेहि विरोधो सिया, तथा “नाहं भिक्खवे अञ्ञ एकधम्मम्पि समनुपस्सामि, यं एवं लहुपरिवत्तं, यथयिदं चित्त "न्ति (अ० नि० १.१.४८) एवं आदिपाळिया । चित्तचेतसिका हि सारम्मणसभावा यथाबलं अत्तनो आरम्मणपच्चयभूतमत्थं विभावेन्तो एवं उप्पज्जन्तीति सं तंसभावनिप्फत्तिअनन्तरं निरोधो । रूपधम्मा पन अनारम्मणा पकासेतब्बा, एवं तेसं पकासेतब्बभावनिप्पत्ति सोळसहि चित्तेहि होतीति तङ्खणायुकता तेसं इच्छिता, लहुविञ्ञाणविसयसङ्गतिमत्तप्पच्चयताय तिण्णं खन्धानं, विसयसङ्गतिमत्तताय च विञ्ञाणस्स लहुपरिवत्तिता, दन्धमहाभूतप्पच्चयताय रूपधम्मानं दन्धपरिवत्तिता । नानाधातुया यथाभूतत्राणं खो पन तथागतस्सेव, तेन च पुरेजातपच्चयो रूपधम्मोव वृत्ती, पच्छाजातपच्चयो च तथैवाति रूपारूपधम्मानं समानक्खणता न युज्जतेव । तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो ।
अजं उप्पज्जते चित्तं, अञ्जं चित्तं निरुज्झतीति यं पुरिमुप्पन्नं चित्तं तं अञ्ञ, तं पन निरुज्झन्तं अपरस्स अनन्तरादिपच्चयभावेनेव निरुज्झतीति तथालद्धपच्चयं अञ्ञं उप्पज्जते चित्तं । यदि एवं तेसं अन्तरो लब्भेय्याति ? नोति आह "अवीचि मनुप्पबन्धो”ति, यथा वीचि अन्तरो न लब्भति, "तदेवेत "न्ति अविसेसविदू मञ्ञन्ति, एवं अनु अनु पबन्धो चित्तसन्तानो रूपसन्तानो च नदीसोतोव नदियं उदकप्पवाहो विय वत्तति ।
(२.२१४ - २१४ )
अभिमुखं लोकितं आलोकितन्ति आह “ पुरतो पेक्खन "न्ति । यस्मा यंदिसाभिमुखो गच्छति, तिट्ठति, निसीदति वा तदभिमुखं पेक्खनं आलोकितं, तस्मा तदनुगतविदिसालोकनं विलोकितन्ति आह “विलोकितं नाम अनुदिसापेक्खन ' "न्ति । सम्मज्जनपरिभण्डादिकरणे ओलोकितस्स, उल्लोकहरणादीसु उल्लोकितस्स, पच्छतो आगच्छन्तपरिस्सयस्स परिवज्जनादीसु अपलोकितस्स सिया सम्भवोति आह "इमिना वा मुखेन सब्बानिपि तानि गहितानेवा" ति ।
Jain Education International
कायसक्खिन्ति कायेन सच्छिकतवन्तं पच्चक्खकारिनन्ति अत्थो । सो हि आयस्मा विपस्सनाकाले “यमेवाहं इन्द्रियेसु अगुत्तद्वारतं निस्साय सासने अनभिरतिआदिविप्पकारं पत्तो, तमेव सुट्ट निग्गहेस्सामी 'ति उस्साहजातो बलवहिरोत्तप्पो, तत्थ च कताधिकारत्ता इन्द्रियसंवरे उक्कंसपारमिप्पत्तो, तेनेव नं सत्था " एतदग्गं भिक्खवे मम सावकानं भिक्खूनं इन्द्रिये गुत्तद्वारानं, यदिदं नन्दो ति ( अ० नि० १.१.२३५) एतदग्गे ठपेसि ।
220
For Private & Personal Use Only
www.jainelibrary.org