________________
(२.२१४-२१४)
सतिसम्पजञकथावण्णना
२१९
यस्मा वायोधातुया अनुगता तेजोधातु उद्धरणस्स पच्चयो । उद्धरणगतिका हि तेजोधातूति । उद्धरणे वायोधातुया तस्सा अनुगतभावो, तस्मा इमासं द्विन्नमत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो "एकेकपादुद्धरणे...पे०... बलवतियोति आह । यस्मा पन तेजोधातुया अनुगता वायोधातु अतिहरणवीतिहरणानं पच्चयो। तिरियगतिकाय हि वायोधातुया अतिहरणवीतिहरणेसु सातिसयो ब्यापारोति । तेजोधातुया तस्सा अनुगतभावो, तस्मा इमासं द्विनमेत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो "तथा अतिहरणवीतिहरणेसू"ति आह। सतिपि अनुगमकअनुगन्तब्बताविसेसे तेजोधातुवायोधातुभावमत्तं सन्धाय तथा-सद्दग्गहणं, । तत्थ अक्कन्तट्ठानतो पादस्स उक्खिपनं उद्धरणं। ठितट्टानं अतिक्कमित्वा पुरतो हरणं अतिहरणं, खाणुआदिपरिहरणत्थं, पतिट्टितपादघट्टनपरिहरणत्थं वा पस्सेन हरणं वीतिहरणं। याव पतिट्टितपादो, ताव आहरणं अतिहरणं, ततो परं हरणं वीतिहरणन्ति अयं वा एतेसं विसेसो ।
यस्मा पथवीधातुया अनुगता आपोधातु वोस्सज्जनस्स पच्चयो । गरुतरसभावा हि आपोधातूति । वोस्सज्जने पथवीधातुया तस्सा अनुगतभावो, तस्मा तासं द्विन्नमत्थ सामत्थियतो अधिमत्तता, इतरासञ्च ओमत्तताति दस्सेन्तो आह “वोस्सज्जने...पे०... बलवतियो"ति । यस्मा पन आपोधातुया अनुगता पथवीधातु सन्निक्खेपनस्स पच्चयो, पतिट्ठाभावे विय पतिट्ठापनेपि तस्सा सातिसयकिच्चत्ता आपोधातुया तस्सा अनुगतभावो, तथा घट्टनकिरियाय पथवीधातुया वसेन सन्निरुज्झनस्स सिज्झनतो तत्थापि पथवीधातुया आपोधातुअनुगतभावो, तस्मा वुत्तं "तथा सन्निक्खेपनसन्निरुज्झनेसू"ति ।
तत्थाति तस्मिं अभिक्कमने, तेसु वा वुत्तेसु उद्दरणादीसु कोट्ठासेसु । उद्धरणेति उद्धरणक्खणे। रूपारूपधम्माति उद्धरणाकारेन पवत्ता रूपधम्मा, तंसमुट्ठापका अरूपधम्मा च । अतिहरणं न पापुणन्ति खणमत्तावट्ठानतो । तत्थ तत्थेवाति यत्थ यत्थ उप्पन्ना, तत्थ तत्थेव । न हि धम्मानं देसन्तरसङ्कमनं अत्थि । “पब्बं पब्ब"तिआदि उद्धरणादिकोट्टासे सन्धाय सभागसन्ततिवसेन वुत्तन्ति वेदितब् । अतिइत्तरो हि रूपधम्मानम्पि पवत्तिक्खणो, गमनस्सादीनं, देवपुत्तानं हेलृपरियेन पटिमुखं धावन्तानं सिरसि पादे च बन्धखुरधारा समागमतोपि सीघतरो। यथा तिलानं भज्जियमानानं पटपटायनेन भेदो लक्खीयति, एवं सङ्घतधम्मानं उप्पादेनाति दस्सनत्थं "पटपटायन्ता"ति वुत्तं । उप्पन्ना हि एकन्ततो भिज्जन्तीति। “सद्धिं रूपेना''ति इदं तस्स तस्स चित्तस्स निरोधेन सद्धिं निरुज्झनकरूपधम्मानं वसेन वुत्तं, यं ततो सत्तरसमचित्तस्स उप्पादक्खणे उप्पन्नं । अञथा
219
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org