________________
२१८
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२१४-२१४)
"ठानचङ्कममेवा"ति अधिट्ठातब्बइरियापथवसेन वुत्तं, न भोजनादिकालेसु कत्तब्बनिसज्जाय पटिक्खेपवसेन ।
अवस्सं
वीथिं ओतरित्वा इतो चितो च अनोलोकेत्वा पठममेव वीथियो सल्लक्खेतब्बाति आह "वीथियो सल्लक्खेत्वा"ति । यं सन्धाय वुच्चति “पासादिकेन अभिक्कन्तेना"ति, तं दस्सेतुं "तत्थ चा"तिआदि वृत्तं । “आहारे पटिक्कूलसञ्ज उपटुपेत्वा"तिआदीसु यं वत्तब्, तं परतो आगमिस्सति । अट्ठङ्गसमन्नागतन्ति “यावदेव इमस्स कायस्स ठितिया"तिआदिना (म० नि० १.२३; अ० नि० २.६.५८; महानि० २०६) वुत्तेहि अट्ठहि अङ्गेहि समन्नागतं कत्वा । "नेव दवाया"तिआदि पटिक्खेपदस्सनं ।
पच्चेकबोधिं सच्छिकरोति, यदि उपनिस्सयसम्पन्नो होतीति सम्बन्धो । एवं सब्बत्थ इतो परेसुपि । तत्थ पच्चेकबोधिया उपनिस्सयसम्पदा कप्पानं द्वे असङ्ख्येय्यानि, सतसहस्सञ्च तज्जापुञाणसम्भरणं। सावकबोधिया अग्गसावकानं असङ्ख्येय्यं, कप्पसतसहस्सञ्च, महासावकानं (थेरगा० अट्ठ० २.१२८८) सतसहस्समेव तज्जापुञञाणसम्भरणं । इतरेसं अतीतासु जातीसु विवट्टसन्निस्सयवसेन निब्बत्तितं निब्बेधभागियं कुसलं । बाहियो दारुचीरियोति बाहियविसये सजातसंवड्डताय बाहियो, दारुचीरपरिहरणेन दारुचीरियोति च समझातो। सो हि आयस्मा "तस्मातिह ते, बाहिय, एवं सिक्खितब्बं 'दिढे दिट्ठमत्तं भविस्सति, सुते, मुते, विज्ञाते विज्ञातमत्तं भविस्सती'ति, एवहि ते बाहिय सिक्खितब् । यतो खो ते बाहिय दिढे दिट्ठमत्तं भविस्सति, सुते, मुते, विज्ञाते विज्ञातमत्तं भविस्सति, ततो त्वं, बाहिय, न तेन । यतो त्वं, बाहिय, न तेन, ततो त्वं, बाहिय, न तत्थ । यतो त्वं, बाहिय, न तत्थ, ततो त्वं, बाहिय, नेविध न हुरं न उभयमन्तरेन। एसेवन्तो दुक्खस्सा''ति (उदा० १०) एत्तकाय देसनाय अरहत्तं सच्छाकासि। एवं सारिपुत्तत्थेरादीनं महापञतादिदीपनानि सुत्तपदानि वित्थारतो वेदितब्बानि ।
तन्ति असम्मुव्हनं एवन्ति इदानि वुच्चमानमाकारेनेव वेदितब्बं । “अत्ता अभिक्कमती"ति इमिना अन्धपुथुज्जनस्स दिविगाहवसेन अभिक्कमे सम्मुव्हनं दस्सेति, "अहं अभिक्कमामी"ति पन इमिना मानगाहवसेन । तदुभयं पन तण्हाय विना न होतीति तण्हगाहवसेनपि सम्मुव्हनं दस्सितमेव होति । “तथा असम्मुव्हन्तो"ति वत्वा तं असम्मुव्हनं येन घनविनिब्भोगेन होति, तं दस्सेन्तो “अभिक्कमामी"तिआदिमाह । तत्थ
218
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org