________________
(२.२१४-२१४)
सतिसम्पजञकथावण्णना
२१७
अविजहन्तो तदनुगुणंयेव धम्मकथं कथेत्वा। अनुमोदनं “कम्मट्ठानसीसेनेवा''ति आनेत्वा सम्बन्धितब्बं ।
वत्वाति एत्थापि
सम्पत्तपरिच्छेदेनेवाति “परिचितो अपरिचितो"तिआदि विभागं अकत्वा सम्पत्तकोटिया एव, समागममत्तेनेवाति अत्थो । भयेति परचक्कादिभये ।
"कम्मजतेजो"ति गहणिं सन्धायाह । कम्मट्ठानं वीथिं नारोहति खुदापरिस्समेन किलन्तकायत्ता समाधानाभावतो। अवसेसट्ठानेति यागुया अग्गहितठ्ठाने । पोङ्खानुपोयन्ति कम्मट्ठानुपट्टानस्स अविच्छेददस्सनमेतं, यथा पोङ्खानुपोज़ पवत्ताय सरपटिपातिया अनविच्छेदो, एवमेतस्सपीति ।
निक्खित्तधुरो भावनानुयोगे। वत्तपटिपत्तिया अपूरणेन सब्बवत्तानि भिन्दित्वा । "कामेसु अवीतरागो होति, काये अवीतरागो, रूपे अवीतरागो, यावदत्थं उदरावदेहकं भुजित्वा सेय्यसुखं पस्ससुखं मिद्धसुखं अनुयुत्तो विहरति, अञ्जतरं देवनिकायं पणिधाय ब्रह्मचरियं चरती''ति (दी० नि० ३.३२० म० नि० १.१८६) एवं वुत्तपञ्चविधचेतोखिलविनिबन्धचित्तो। चरित्वाति पवत्तित्वा ।
गतपच्चागतिकवत्तवसेनाति भावनासहितंयेव भिक्खाय गतपच्चागतं गमनपच्चागमनं एतस्स अत्थीति गतपच्चागतिकं, तदेव वत्तं, तस्स वसेन । अत्तकामाति अत्तनो हितसुखं इच्छन्ता, धम्मच्छन्दवन्तोति अत्थो । धम्मो हि हितं तन्निमित्तकञ्च सुखन्ति । अथ वा विज्ञेनं निब्बिसेसत्ता, अत्तभावपरियापन्नत्ता च अत्ता नाम धम्मो, तं कामेन्ति इच्छन्तीति अत्तकामा।
उसभं नाम वीसति यट्ठियो । ताय सजायाति ताय पासाणसञआय, एत्तकं ठानं आगताति जानन्ताति अधिप्पायो । सोयेव नयोति “अयं भिक्खू"तिआदिको यो ठाने वुत्तो, सो एव निसज्जायपि नयो। पच्छतो आगच्छन्तानं छिन्नभत्तभावभयेनपि योनिसोमनसिकारं परिग्रहेति । महन्ताति धञकरणट्ठाने सालिसीसानि मद्दन्ता ।
महापधानं पूजेस्सामीति अम्हाकं अत्थाय लोकनाथेन छवस्सानि कतं दुक्करचरियमेवाहं यथासत्ति पूजेस्सामीति । पटिपत्तिपूजा हि सत्थुपूजा, न आमिसपूजाति ।
217
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org