________________
२१६
दीघनिकाये सीलक्खन्धवग्गटीका
(२.२१४-२१४)
सात्थकन्ति अधिप्पेतं, तं सप्पायं एवाति सिया कस्सचि आसङ्क्राति तन्निवत्तनत्थं "चेतियदस्सनं तावा"तिआदि आरद्धं । चित्तकम्मरूपकानि वियाति चित्तकम्मकता पटिमायो विय, यन्तपयोगेन वा विचित्तकम्मा पटिमायो विय। असमपेक्खनं गेहस्सित अञाणुपेक्खावसेन आरम्मणस्स अयोनिसो गहणं । यं सन्धाय वुत्तं । “चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्सा"तिआदि । (म० नि० ३.३०८) हत्थिआदिसम्मद्देन जीवितन्तरायो। विसभागरूपदस्सनादिना ब्रह्मचरियन्तरायो।
पब्बजितदिवसतो पट्ठाय भिक्खूनं अनुवत्तनकथा आचिण्णा, अननुवत्तनकथा पन तस्सा दुतिया नाम होतीति आह "ढे कथा नाम न कथितपुब्बा"ति । एवन्ति “सचे पना''तिआदिकं सब्बम्पि वुत्ताकारं पच्चामसति, न “पुरिसस्स मातुगामासुभ"न्तिआदिकं वुच्चमानं ।
योगकम्मस्स पवत्तिट्ठानताय भावनाय आरम्मणं “कम्मट्ठान"न्ति वुच्चतीति आह "कम्मट्ठानसङ्घातं गोचर'"न्ति । उग्गहेत्वाति यथा उग्गहनिमित्तं उप्पज्जति, एवं उग्गहकोसल्लस्स सम्पादनवसेन उग्गहेत्वा ।
हरतीति कम्मट्ठानं पवत्तेति, याव पिण्डपातपटिक्कमा अनुयुञ्जतीति अत्थो। न पच्चाहरतीति आहारूपयोगतो याव दिवाठानुपसङ्कमना कम्मट्ठानं न पटिनेति । सरीरपरिकम्मन्ति मुखधोवनादिसरीरपटिजग्गनं । ढे तयो पल्लङ्केति द्वे तयो निसज्जावारे द्वे तीणि उण्हासनानि । तेनाह "उसुमं गाहापेन्तो"ति । कम्मट्ठानसीसेनेवाति कम्मट्ठानमुखेनेव कम्मट्ठानं अविजहन्तो एव, तेन “पत्तोपि अचेतनो''तिआदिना (दी० नि० अट्ठ० १.२१४) वक्खमानं कम्मट्ठानं, यथापरिहरियमानं वा अविजहित्वाति दस्सेति । तथैवाति तिक्खत्तुमेव । परिभोगचेतियतो सारीरिकचेतियं गरुतरन्ति कत्वा "चेतियं वन्दित्वा"ति पुब्बकालकिरियाय वसेन वुत्तं । तथा हि अट्ठकथायं “चेतियं बाधयमाना बोधिसाखा हरितब्बा''ति वुत्ता। बुद्धगुणानुस्सरणवसेनेव बोधियं पणिपातकरणन्ति आह "बुद्धस्स भगवतो सम्मुखा विय निपच्चकारं दस्सेत्वा"ति। गामसमीपेति गामस्स - उपचारट्ठाने । जनसङ्गहत्थन्ति “मयि अकथेन्ते एतेसं को कथेस्सती"ति धम्मानुग्गहेन जनसङ्गहत्थं । तस्माति यस्मा “धम्मकथा नाम कथेतब्बा एवाति अट्ठकथाचरिया वदन्ति, यस्मा च धम्मकथा कम्मट्ठानविनिमुत्ता नाम नत्थि, तस्मा । कम्मट्ठानसीसेनेवाति अत्तना परिहरियमानं कम्मट्टानं
216
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org