________________
(२.२१४-२१४)
सतिसम्पञ्जञ्ञकथावण्णना
“परिसुद्ध”न्ति । सति हि सुविसुद्धे इन्द्रियसंवरे, पधानभूतपापधम्मविगमेन अधिचित्तानुयोगो हत्थगतो एवं होतीति आह “अधिचित्तसुखं पटिसंवेदेती 'ति ।
सतिसम्पजञ्ञकथावण्णना
२१४. समन्ततो, पकट्ठे वा सविसेसं जानातीति सम्पजानो, सम्पजानस्स भावो सम्पजञ्ञ, तथापवत्तत्राणं । तस्स विभजनं सम्पजञ्ञभाजनीयं, तस्मिं सम्पजञ्ञभाजनीयम्हि । अभिक्कमनं अभिक्कन्तन्ति आह “अभिक्कन्तं वुच्चति गमन" न्ति । तथा पटिक्कमनं पटिक्कन्तन्ति आह "पटिक्कन्तं निवत्तन "न्ति । निवत्तनन्ति च निवत्तिमत्तं । निवत्तित्वा पन गमनं गमनमेव । अभिहरन्तोति गमनवसेन कायं उपनेन्तो । ठाननिसज्जासयनेसु यो गमनविधुरो कायस्स पुरतो अभिहारो, सो अभिक्कमो, पच्छतो अपहरणं पटिक्कमोति दस्सेन्तो " ठानेपी" तिआदिमाह । आसनस्साति पीठकादि आसनस्स । पुरिमअङ्गाभिमुखोति अटनिकादिपुरिमावयवाभिमुखो । संसरन्तोति संसप्पन्तो । पच्चासंसरन्तोति पटिआसप्पन्तो। “एसेव नयो" ति इमिना निपन्नस्सेव अभिमुखसंसप्पनपटिआसप्पानि निदस्सेति ।
Jain Education International
२१५
सम्मा पजाननं सम्पजानं तेन अत्तना कातब्बकिच्चस्स करणसीलो सम्पजानकारीति आह “सम्पञ्ञेन सब्बकिच्चकारी "ति । सम्पजानसद्दस्स सम्पञ्ञपरियायता पुब्बे वृत्ता एव । सम्पजञ्जं करोतेवाति अभिक्कन्तादीसु असम्मोहं उप्पादेति एव । सम्पञ्ञस्स वा कारो एतस्स अत्थीति सम्पजानकारी । धम्मतो वढिसङ्घातेन सह अत्थेन वत्ततीति सात्थकं, अभिक्कन्तादि । सात्थकस्स सम्पजाननं सात्थकसम्पजञ्जं । सप्पायस्स अत्तनो हितस्स सम्पजाननं सप्पायसम्पजयं । अभिक्कमादीसु भिक्खाचारगोचरे, अञ्ञत्थापि च पवत्तेसु अविजहिते कम्मट्ठानसङ्घाते गोचरे सम्पज गोचरसम्पज । अभिक्कमादीसु असम्मुव्हनमेव सम्पज असम्मोहसम्पञ्ञ । परिग्गहेत्वाति तूलेत्वा तीरेत्वा पटिसङ्घायाति, अत्थो। सङ्घदस्सनेनेव उपोसथपवारणादिअत्थं गमनं सङ्गहितं । असुभदस्सनादीति आदि-सद्देन कसिणपरिकम्मादीनं सङ्ग्रहो दट्टब्बो । सङ्घपतो वुत्तमत्थं विवरितुं "चेतियं वा बोधं वा दिस्वापि ही "तिआदि वृत्तं । अरहत्तं पापुणातीत उक्कट्ठनिद्देसो एसो । समथविपस्सनुप्पादनम्पि हि भिक्खुनो वड्ढियेव । केचीति अभयगिरिवासिनो ।
तस्मिं पनाति सात्थकसम्पञ्ञवसेन परिग्गहितअत्थे । “अत्थोति धम्मतो वड्डी 'ति यं
215
For Private & Personal Use Only
www.jainelibrary.org