________________
२१४
(२.१९४-२११-२१३)
परिसुद्धाजीवो" ति अयं देसना एकसङ्ग्रहा अञ्ञदत्थु संसन्दति समेतीति दस्सेन्तो आह " मुण्डिकसुत्तवसेन वा एवं वृत्त "न्ति । सीलस्मिं वदामीति "सील "न्ति वदामि, “सीलस्मिं अन्तोगधं परियापन्न "न्ति वदामीति वा अत्थो । परियादानत्थन्ति परिग्गहत्थं ।
दीघनिकाये सीलक्खन्धवग्गटीका
तिविधेन सीलेनाति चूळसीलं मज्झिमसीलं महासीलन्ति एवं तिविधेन सीलेन । मनच्छट्ठेसु इन्द्रियेसु, न कायपञ्चमेसु । यथालाभयथाबलयथासारुप्पप्पकारवसेन तिविधेन सन्तोसेन ।
चूळमज्झिममहासीलवण्णना
१९४-२११. “सीलस्मि"न्ति इदं निद्धारणे भुम्मन्ति आह " एकं सीलं होती अत्थो 'ति । अयमेव अत्थोति पच्चत्तवचनत्थो एव । ब्रह्मजालेति ब्रह्मजालवण्णनायं (दी० नि० अट्ठ० १.७)।
२१२. अत्तानुवादपरानुवाददण्डभयादीनि असंवरमूलकानि। सीलस्सासंवरतोति सीलस्स असंवरणतो, सीलसंवराभावतोति अत्थो । भवेय्याति उप्पज्जेय्य । यथाविधानविहितेनाति यथाविधानसम्पादितेन । अविप्पटिसारादिनिमित्तं उप्पन्नचेतसिकसुखसमुट्ठानेहि पणीतरूपेहि फुट्ठसरीरस्स उळारं कायिकं सुखं भवतीति आह "अविप्पटिसार... पे०... पटिसंवेदेती 'ति ।
इन्द्रियसंवरकथावण्णना
२१३. विसेसो कम्मत्थापेक्खताय सामञ्ञस्स न तेहि परिचत्तोति आह " चक्खु - सद्दो कत्थचि बुद्धचक्खुम्हि वत्ततीति । विज्जमानमेव अभिधेय्ये विसेसत्थं विसेसन्तरनिवत्तनवसेन विसेससद्दो विभावेति, न अविज्जमानं । सेसपदेसुपि एसेव नयो । अहि असाधारणं बुद्धानंयेव चक्खुदस्सनन्ति बुद्धचक्खु, आसयानुसयजाणं, इन्द्रियपरोपरियत्तञाणञ्च । समन्ततो सब्बसो दस्सनट्ठेन समन्तचक्खु, सब्बञ्जतञ्ञणं । अरियमग्गत्तयपञ्ञति हेट्टिमे अरियमग्गत्तये पञ्ञा । इधाति "चक्खुना रूप "न्ति इमस्मिं पाठे । अयं चक्खु-सद्दो पसाद... पे०... वत्तति निस्सयवोहारे निस्सितस्स वत्तब्बतो यथा । “मञ्चा उक्कुट्ठि करोन्ती 'ति । असम्मिस्सन्ति किलेसदुक्खेन अवोमिस्सं । तेनाह
Jain Education International
214
For Private & Personal Use Only
www.jainelibrary.org