________________
(२.१९२-१९३)
पणीततरसामफलवण्णना
२१३
___ सबैपकथाति विसुं विसुं पदुद्धारं अकत्वा समासतो अत्थवण्णना। एकम्पि दिवसन्ति एकदिवसमत्तम्पि । अखण्डं कत्वाति दुक्कटमत्तस्सपि अनापज्जनेन अखण्डितं कत्वा । किलेसमलेन अमलीनन्ति तण्हासंकिलेसादिना असंकिलिट्ठ कत्वा । परियोदातटेन निम्मलभावेन सङ्ख विय लिखितं धोतन्ति सङ्घलिखितन्ति आह “धोतसङ्घसप्पटिभाग"न्ति । "अज्झावसता"ति पदप्पयोगेन “अगार"न्ति भुम्मत्थे उपयोगवचनन्ति आह "अगारमझे"ति । कसायेन रत्तानि वत्थानि कासायानीति आह "कसायरसपीतताया"ति । परिदहित्वाति निवासेत्वा चेव पारुपित्वा च । अगारवासो अगारं उत्तरपदलोपेन, तस्स वड्विआवहं अगारस्स हितं।
१९२. भोगक्खन्धोति भोगसमुदायो । आबन्धनद्वेनाति “पुत्तो नत्ता''तिआदिना पेमवसेन सपरिच्छेदं बन्धनढेन । “अम्हाकमेते"ति आयन्तीति आती। पितामहपितुपुत्तादिवसेन परिवत्तनटेन परिवट्टो।
१९३. पातिमोक्खसंवरसंवुतोति पातिमोक्खसंवरेन पिहितकायवचीद्वारो, तथाभूतो च यस्मा तेन संवरेन उपेतो नाम होति, तस्मा वुत्तं "पातिमोक्खसंवरेन समन्नागतो"ति । "आचारगोचरसम्पन्नो"तिआदि तस्सेव पातिमोक्खसंवरसमन्नागमस्स पच्चयदस्सनं । अप्पमत्तकेसूति असञ्चिच्च आपन्नअनुखुद्दकेसु चेव सहसा उप्पन्नअकुसलचित्तुप्पादेसु च । भयदस्सावीति भयदस्सनसीलो। सम्मा आदियित्वाति सक्कच्चं यावजीवं अवीतिक्कमवसेन आदियित्वा । तं तं सिक्खापदन्ति तं तं सिक्खाकोट्ठासं । एत्थाति एतस्मिं “पातिमोक्खसंवरसंवुतो"ति पाठे। सङ्केपोति सङ्केपवण्णना | वित्थारो विसुद्धिमग्गे (विसुद्धि० १.१४) वुत्तो, तस्मा सो तत्थ, तंसंवण्णनाय (विसुद्धि० टी० १.१४) च वुत्तनयेन वेदितब्बो।
आचारगोचरग्गहणेनेवाति “आचारगोचरसम्पन्नो"ति वचनेनेव । तेनाह "कुसले कायकम्मवचीकम्मे गहितेपी"ति | अधिकवचनं अञमत्थं बोधेतीति कत्वा तस्स आजीवपारिसुद्धिसीलस्स उप्पत्तिद्वारदस्सनत्थं...पे०.... कुसलेनाति वुत्तं, सब्बसो अनेसनप्पहानेन अनवज्जेनाति अत्थो । यस्मा “कतमे च थपति कुसला सीला कुसलं कायकम्मं कसलं वचीकम्म"न्ति (म० नि० २.२६५) सीलस्स कसलकायवचीभावं दस्सेत्वा “आजीवपरिसद्धम्पि खो अहं थपति सीलस्मिं वदामी"ति (म० नि० २.२६५) एवं पवत्ताय मुण्डिकसुत्तदेसनाय "कायकम्मवचीकम्मेन समन्नागतो कुसलेन,
213
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org