________________
२१२
दीघनिकाये सीलक्खन्धवग्गटीका
(२.१९१-१९१)
पण्डितपञत्तताय सेट्ठद्वेन ब्रह्म ब्रह्मानं वा चरियन्ति ब्रह्मचरियं दानं । मच्छरियलोभादिनिग्गण्हनेन सुचिण्णस्स। इद्धीति देविद्धि । जुतीति पभा, आनुभावो वा । बलवीरियूपपत्तीति एवं महता बलेन च वीरियेन च समन्नागमो। पुञ्जन्ति पुञफलं । वेय्यावच्चं ब्रह्मचरियं सेट्ठा चरियाति कत्वा । एस नयो सेसेपि ।
तस्माति यस्मा सिक्खत्तयसङ्गहं सकलं सासनं इध "ब्रह्मचरियन्ति अधिप्पेतं तस्मा । "ब्रह्मचरिय''न्ति इमिना समानाधिकरणानि सब्बपदानि योजेत्वा अत्थं दस्सेन्तो “सो धम्म देसेति...पे०... पकासेतीति एवमेत्थ अत्थो दगुब्बो"ति आह ।
१९१. वुत्तप्पकारसम्पदन्ति यथावुत्तं आदिकल्याणतादिगुणसम्पदं, दूरसमुस्सारितमानस्सेव सासने सम्मापटिपत्ति सम्भवति, न मानजातिकस्साति आह "निहतमानत्ता'ति । उस्सनत्ताति बहुलभावतो | भोगारोग्यादिवत्थुका मदा सुप्पहेय्या होन्ति निमित्तस्स अनवत्थानतो, न तथा कुलविज्जामदा, तस्मा खत्तियब्राह्मणकुलानं पब्बजितानम्पि जातिविज्जा निस्साय मानजप्पनं दुप्पजहन्ति आह “येभुय्येन हि...पे०... मानं करोन्ती"ति । विजातितायाति निहीनजातिताय । पतिट्ठातुं न सक्कोन्तीति सुविसुद्धं कत्वा सीलं रक्खितुं न सक्कोन्ति । सीलवसेन हि सासने पतिठ्ठा, पतिद्वातुन्ति वा सच्चपटिवेधेन लोकुत्तराय पतिट्ठाय पतिट्ठातुं । सा हि निप्परियायतो सासने पतिठ्ठा नाम, येभुय्येन च उपनिस्सयसम्पन्ना सुजाता एव होन्ति, न दुज्जाता।
परिसुद्धन्ति रागादीनं अच्चन्तमेव पहानदीपनतो निरुपक्किलेसताय सब्बसो परिसुद्धं । सद्धं पटिलभतीति पोथुज्जनिकसद्धावसेन सद्दहति । विघ्रजातिकानहि धम्मसम्पत्तिग्गहणपुब्बिका सद्धा सिद्धि धम्मप्पमाणधम्मप्पसन्नभावतो । “सम्मासम्बुद्धो वत सो भगवा, यो एवं स्वाक्खातधम्मो''ति सद्धं पटिलभति । जायम्पतिकाति घरणीपतिका । कामं "जायम्पतिका''ति वुत्ते घरसामिकघरसामिनीवसेन द्विनंयेव गहणं विज्ञायति । यस्स पन पुरिसस्स अनेका पजापतियो, तत्थ किं वत्तब्, एकायापि संवासो सम्बाधोति दस्सनत्थं "द्वे"ति वुत्तं । रागादिना सकिञ्चनढेन, खेत्तवत्थु आदिना सपलिबोधढेन रागरजादीनं आगमनपथतापि उट्ठानट्ठानता एवाति द्वेपि वण्णना एकत्था, ब्यञ्जनमेव नानं । अलग्गनट्रेनाति अस्सज्जनटेन अप्पटिबद्धभावेन । एवं अकुसलकुसलपवत्तीनं ठानभावेन घरावासपब्बज्जानं सम्बाधब्भोकासतं दस्सेत्वा इदानि कुसलप्पवत्तिया एव अट्ठानट्ठानभावेन तेसं तं दस्सेतुं “अपिचा'तिआदि वुत्तं ।
212
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org