________________
(२.१९०-१९०)
पणीततरसामञफलवण्णना
२११
विय । विवटकरणताय ओढे अफुसापेत्वा उच्चारेतब्बतो सब्बनिरोडब्यञ्जना वा किरातभासा विय। सब्बस्सेव [सब्बत्थेव (सारत्थ० टी० १.वेरञ्जकण्डवण्णनायं १)] विस्सज्जनीययुत्तताय सब्बविस्सट्टव्यञ्जना वा सवरभासा [यवनभासा (सारत्थ० टी० १.वेरञ्जकण्डवण्णनाय)] विय। सब्बस्सेव [सब्बत्थेव (सारत्थ० टी० १.वेरञ्जकण्डवण्णनायं)] सानुसारताय सब्बनिग्गहितब्यञ्जना वा पारसिकादिमिलक्खुभासा विय। सब्बापेसा व्यञ्जनेकदेसवसेन पवत्तिया अपरिपुण्णब्यञ्जनाति कत्वा "अब्यञ्जना"ति वुत्ता।
ठानकरणानि सिथिलानि कत्वा उच्चारेतब्बं अक्खरं पञ्चसु वग्गेसु पठमततियन्ति एवमादि सिथिलं। तानि असिथिलानि कत्वा उच्चारेतब्बं अक्खरं वग्गेसु दुतियचतुत्थन्ति एवमादि धनितं। द्विमत्तकालं दीघं। एकमत्तकालं रस्सं तदेव लहुकं। लहुकमेव संयोगपरं, दीघञ्च गरुकं। ठानकरणानि निग्गहेत्वा उच्चारेतब्बं निग्गहितं। परेन सम्बन्धं कत्वा उच्चारेतब्बं सम्बन्धं । तथा नसम्बन्धं ववत्थितं। ठानकरणानि निस्सट्ठानि कत्वा उच्चारेतब्बं विमुत्तं। दसधाति एवं सिथिलादिवसेन ब्यञ्जनबुद्धिया अक्खरुप्पादकचित्तस्स सब्बाकारेन पभेदो। सब्बानि हि अक्खरानि चित्तसमुट्ठानानि यथाधिप्पेतत्थं ब्यञ्जनतो ब्यञ्जनानि चाति।
अमक्खेत्वाति अमिलेच्छेत्वा, अविनासेत्वा, अहापेत्वाति वा अत्थो। भगवा यमत्थं आपेतुं एकं गाथं, एकं वाक्यं वा देसेति, तमत्थं ताय देसनाय परिमण्डलपदब्यञ्जनाय एव देसेतीति आह "परिपुण्णब्यञ्जनमेव कत्वा धम्म देसेती"ति । इध केवलसद्दो अनवसेसवाचको, न अवोमिस्सकादिवाचकोति आह "सकलाधिवचन"न्ति । परिपुण्णन्ति सब्बसो पुण्णं, तं पन केनचि ऊनं, अधिकं वा न होतीति “अनूनाधिकवचन"न्ति वुत्तं । तत्थ यदत्थं देसितो, तस्स साधकत्ता अनूनता वेदितब्बा, तब्बिधुरस्स पन असाधकत्ता अनधिकता। सकलन्ति सब्बभागवन्तं । परिपुण्णन्ति सब्बसो परिपुण्णमेव, तेनाह "एकदेसनापि अपरिपुण्णा नत्थी"ति । अपरिसुद्धा देसना होति तण्हाय संकिलिठ्ठत्ता । लोकामिसं चीवरादयो पच्चया तत्थ अगधितचित्तताय लोकामिसनिरपेक्खो। हितफरणेनाति हितूपसंहारेन। मेत्ताभावनाय करणभूताय मुदुहदयो। उल्लुम्पनसभावसण्ठितेनाति सकलसंकिलेसतो, वट्टदुक्खतो च उद्धरणाकारावहितेन चित्तेन, कारुणाधिप्पायेनाति अत्थो ।
"इतो पट्ठाय दस्सामेव, एवञ्च दस्सामीति समादातब्बढेन वतं।
211
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org