________________
(२.२१४-२१४)
सतिसम्पजञकथावण्णना
२२३
भिक्खत्थं आहिण्डनतो। परिभोगतोति आहारस्स परिभुञ्जनतो। आसयतोति पित्तादिआसयतो। आसयति एत्थ एकझं पवत्तमानोपि कम्मफलववत्थितो हुत्वा मरियादवसेन अञ्जमलं असङ्करतो सयति तिट्ठति पवत्ततीति आसयो, आमासयस्स उपरि तिट्ठनको पित्तादिको । मरियादत्थो हि अयमाकारो। निधानन्ति यथाभुत्तो आहारो निचितो हुत्वा तिट्ठति एत्थाति निधानं, आमासयो। ततो निधानतो। अपरिपक्कतोति गहणीसङ्घातेन कम्मजतेजेन अविपक्कतो। परिपक्कतोति यथाभुत्तस्स आहारस विपक्कभावतो। फलतोति निष्फत्तितो। निस्सन्दतोति इतो चितो च निस्सन्दनतो। सम्मक्खनतोति सब्बसो मक्खनतो। अयमेत्थ सङ्केपो, वित्थारो पन विसुद्धिमग्गसंवण्णनाय (विसुद्धि० टी० १.२९४) गहेतब्बो ।
सरीरतो सेदा मुच्चन्तीति वेगसंधारणेन उप्पन्नपरिळाहतो सरीरतो सेदा मुच्चन्ति । अशे च रोगा कण्णसूलभगन्दरादयो। अट्ठानेति मनुस्सामनुस्सपरिग्गहिते अयुत्तट्ठाने खेत्तदेवायतनादिके । कुद्धा हि अमनुस्सा, मनुस्सापि वा जीवितक्खयं पापेन्ति । निस्सद्वत्ता नेव अत्तनो, कस्सचि अनिस्सज्जितत्ता, जिगुच्छनीयत्ता च न परस्स। उदकतुम्बतोति वेळुनाळिआदिउदकभाजनतो। तन्ति छड्डितउदकं ।
अद्धानइरियापथा चिरतरप्पवत्तिका दीघकालिका इरियापथा। मज्झिमा भिक्खाचरणादिवसेन पवत्ता। चुण्णियइरियापथा विहारे, अञ्जत्थापि इतो चितो च परिवत्तनादिवसेन पवत्ताति वदन्ति । “गतेति गमने"ति पुब्बे अभिक्कमपटिक्कमग्गहणेन गमनेनपि पुरतो पच्छतो च कायस्स अभिहरणं वुत्तन्ति इध गमनमेव गहितन्ति केचि ।
यस्मा महासिवत्थेरवादे अनन्तरे अनन्तरे इरियापथे पवत्तरूपारूपधम्मानं तत्थ तत्थेव निरोधदस्सनवसेन सम्पजानकारिता गहिताति तं सम्पजज्ञविपस्सनाचारवसेन वेदितब्बं । तेन वुत्तं "तयिदं महासिवत्थेरेन वुत्तं असम्मोहधुरं महासतिपट्टानसुत्ते अधिप्पेत"न्ति । इमस्मिं पन सामञफले सबम्पि चतुब्बिधं सम्पजलं लभति यावदेव सामञफलविसेसदस्सनपरत्ता इमिस्सा देसनाय । “सतिसम्पयुत्तस्सेवा"ति इदं यथा सम्पजञस्स किच्चतो पधानता गहिता, एवं सतिया पीति दस्सनत्थं वुत्तं, न सतिया सब्भावमत्तदस्सनत्थं । न हि कदाचि सतिरहिता आणप्पवत्ति अस्थि । “एतस्स हि पदस्स अयं वित्थारो"ति इमिना सतिया आणेन समधुरतंयेव विभावेति । एतानि पदानीति “अभिक्कन्ते पटिक्कन्ते सम्पजानकारी
223
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org