________________
२०६
दीघनिकाये सीलक्खन्धवग्गटीका
(२.१८९-१८९)
यथा च दासस्स भोगापि अभोगा परायत्तभावतो, एवं आतयो पीति दासवारे आतिपरिवट्टग्गहणम्पि न कतन्ति दट्ठब्बं ।
पणीततरसामञफलवण्णना
१८९. एवरूपाहीति यथावुत्तदासकस्सकूपमासदिसाहि उपमाहि सामफलं दीपेतुं पहोति भगवा सकलम्पि रत्तिन्दिवं ततो भिय्योपि अनन्तपटिभानताय विचित्तनयदेसनभावतो । तथापीति सतिपि देसनाय उत्तरुत्तराधिकनानानयविचित्तभावे ।
एकत्थमेतं पदं साधुसद्दस्सेव क-कारेन वड्डित्वा वुत्तत्ता, तेनेव साधुक-सद्दस्स अत्थं वदन्तेन अत्थुद्धारवसेन साधु-सद्दो उदाहटो। आयाचनेति अभिमुखयाचने, अभिपत्थनायन्ति अत्थो । सम्पटिच्छनेति पटिग्गण्हने । सम्पहंसनेति संविज्जमानगुणवसेन हंसने तोसने, उदग्गताकरणेति अत्थो । धम्मरुचीति पुचकामो। पाणवाति पञवा। अहुन्भोति अदूसको, अनुपघातकोति अत्थो । इधापीति इमस्मिं सामञफलेपि । अयं साधु-सद्दो । दळ्हीकम्मेति सक्कच्च किरियायं । आणत्तियन्ति आणापने । “सुणोहि साधुकं मनसि करोही"ति हि वुत्ते साधुक-सद्देन सवनमनसिकारानं सक्कच्चकिरिया विय तदाणापनम्पि जोतितं होति, आयाचनत्थता विय चस्स आणापनत्थता वेदितब्बा । सुन्दरेपीति सुन्दरत्थेपि । इदानि यथावुत्तेन साधुक-सद्दस्स अत्थत्तयेन पकासितं विसेसं दस्सेतुं “दळहीकम्मत्थेन ही"तिआदि वुत्तं ।
मनसि करोहीति एत्थ मनसिकारो न आरम्मणपटिपादनलक्खणो, अथ खो वीथिपटिपादनजवनपटिपादनमनसिकारपुब्बकं चित्ते ठपनलक्खणोति दस्सेन्तो "आवज्जा"तिआदिमाह। सोतिन्द्रियविक्खेपवारणं सवने नियोजनवसेन किरियन्तरपटिसेधनभावतो, सोतं ओदहाति अत्थो। मनिन्द्रियविक्खेपवारणं अञचिन्तापटिसेधनतो। ब्यञ्जनविपल्लासग्गाहवारणं "साधुक''न्ति विसेसेत्वा वुत्तत्ता । पच्छिमस्स अत्थविपल्लासग्गाहवारणेपि एसेव नयो । धारणूपपरिक्खादीसूति आदि-सद्देन तुलनतीरणादिके, दिट्ठिया सुप्पटिविधे च सङ्गण्हाति। सब्यञ्जनोति एत्थ यथाधिप्पेतमत्थं ब्यञ्जयतीति ब्यञ्जनं, सभावनिरुत्ति । सह ब्यञ्जनेनाति सब्यञ्जनो, ब्यञ्जनसम्पन्नोति अत्थो । सात्योति अरणीयतो उपगन्तब्बतो अनुधातब्बतो अत्थो, चतुपारिसुद्धिसीलादिको । तेन सह अत्थेनाति सात्थो, अत्थसम्पन्नोति अत्थो । धम्मगम्भीरोतिआदीसु धम्मो नाम तन्ति ।
206
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org