________________
(२.१९०-१९०)
पणीततरसामञ्ञफलवण्णना
देसना नाम तस्सा मनसा ववत्थापिताय तन्तिया देसना । अत्थो नाम तन्तिया अत्थो । पटिवेधो नाम तन्तिया, तन्तिअत्थस्स च यथाभूतावबोधो । यस्मा चेते धम्मदेसना अत्थप्पटिवेधा ससादीहि विय महासमुद्दो मन्दबुद्धीहि दुक्खोगाहा, अलब्भनेय्यपतिट्ठा च तस्मा गम्भीरा । तेन वुत्तं " यस्मा अयं धम्मो ... पे०... साधुकं मनसि करोही "ति । एत्थ च पटिवेधस्स दुक्करभावतो धम्मत्थानं, देसनाञाणस्स दुक्करभावतो देसनाय दुक्खोगाहता, पटिवेधस्स पन उप्पादेतुं असक्कुणेय्यताय, ञाणुप्पत्तिया च दुक्करभावतो दुक्खोगाहता वेदितब्बा । देसनं नाम उद्दिसनं, तस्स निद्दिसनं भासनन्ति इधाधिप्पेतन्ति आह " वित्थारतो भासिस्सामीति । परिब्यत्तं कथनञ्हि भासनं, तेनाह "देसेस्सामीति... पे०... विथारदीपन "न्ति ।
यथावुत्तमत्थं सुत्तपदेन समत्थेतुं " तेनाहा "तिआदि वृत्तं । साळिकायिव निग्घोसोति साळिकाय आलापो विय मधुरो कण्णसुखो पेमनीयो । पटिभानन्ति सद्दो । उदीरयीति उच्चारीयति, वुच्चति वा ।
२०७
एवं वुत्ते उस्साहजातोति एवं "सुणोहि साधुकं मनसि करोहि भासिस्सामी 'ति वुत्ते "न किर भगवा सङ्क्षेपेनेव देसेस्सति, वित्थारेनपि भासिस्सती 'ति सञ्जातुस्साहो हट्ठतुट्ठो हुत्वा ।
Jain Education International
१९०. " इधा "ति इमिना वुच्चमानं अधिकरणं तथागतस्स उप्पत्तिट्ठानभूतं अधिप्पेतन्ति आह "देसापदेसे निपातो 'ति । " स्वाय "न्ति सामञ्ञतो इधसद्दमत्तं गण्हाति, न यथाविसेसितब्बं इध-सद्दं । तथा हि वक्खति " कत्थचि पदपूरणमत्तमेवा" ति ( दी० नि० अट्ठ० १.१९० ) । लोकं उपादाय वुच्चति लोक-सद्देन समानाधिकरणभावेन वुत्तत्ता । सेसपदद्वये पन पदन्तरसन्निधानमत्तेन तं तं उपादाय वुत्तता दट्ठब्बा । इध तथागत लोकेति हि जातिखेत्तं, तत्थापि अयं चक्कवाळो "लोको "ति अधिप्पेतो । समणोति सोतापन्नो । दुतियो समणोति सकदागामी । वृत्तहेतं " कतमो च भिक्खवे समणो ? इध भिक्खवे भिक्खु तिण्णं संयोजनानं परिक्खया सोतापन्नो होती "तिआदि (अ० नि० १.४.२४१) । “कतमो च भिक्खवे दुतियो समणो ? इध भिक्खवे भिक्खु तिण्णं संयोजनानं परिक्खया रागदोसमोहानं तनुत्ता "तिआदि (अ० नि० १.४.२४१) । ओकासन्ति कञ्चि पदेसं । इधेव तिट्ठमानस्साति इमिस्सा एव इन्दसालगुहायं तिट्ठमानस्स ।
207
For Private & Personal Use Only
www.jainelibrary.org