________________
(२.१८४-१८६)
दुतियसन्दिट्ठिकसामञफलवण्णना
२०५
___ कायेन संवुतोति कायेन संवरितब्बं कायद्वारेन पवत्तनकं पापधम्म संवरित्वा विहरेय्याति अयमेत्थ अत्थोति आह "कायेन पिहितो हुत्वा"तिआदि । घासच्छादनेन परमतायाति घासच्छादनपरियेसने सल्लेखवसेन परमताय, उक्कट्ठभावे सण्ठितो घासच्छादनमेव वा परमं परा कोटि एतस्स, न ततो परं किञ्चि आमिसजातं परियेसति पच्चासिसति चाति घासच्छादनपरमो, तब्भावो घासच्छादनपरमता, तस्सा घासच्छादनपरमताय। विवेकट्ठकायानन्ति गणसङ्गणिकतो पविवित्ते ठितकायानं । नेक्खम्माभिरतानन्ति झानाभिरतानं । ताय एव झानाभिरतिया परमं उत्तमं वोदानं विसुद्धिं पत्तताय परमवोदानप्पत्तानं। किलेसूपधिअभिसङ्खारूपधीनं अच्चन्तविगमेन निरुपधीनं। विसङ्घारगतानन्ति अधिगतनिब्बानानं । एत्थ च पठमो विवेको इतरेहि द्वीहि विवेकेहि सहापि पत्तब्बो विनापि, तथा दुतियो । ततियो पन इतरेहि द्वीहि सहेव पत्तब्बो, न विनाति दट्ठब् । गणे जनसमागमे सन्निपतनं गणसङ्गणिका, तं पहाय एको विहरति चरति पुग्गलवसेन असहायत्ता । चित्ते किलेसानं सन्निपतनं चित्तकिलेससङ्गणिका, तं पहाय एको विहरति किलेसवसेन असहायत्ता। मग्गस्स एकचित्तक्खणिकत्ता, गोत्रभुआदीनञ्च आरम्मणमत्तत्ता न तेसं वसेन सातिसया निब्बुतिसुखसम्फुसना, फलसमापत्तिनिरोधसमापत्तिवसेन सातिसयाति आह "फलसमापत्तिं वा निरोधसमापत्तिं वा पविसित्वा"ति । फलपरियोसानो हि निरोधोति ।
१८४. अभिहरित्वाति अभिमुखीभावेन नेत्वा । “अहं चीवरादीहि पयोजनं साधेस्सामीति वचनसेसो। सप्पायन्ति सब्बगेलञपहरणवसेन उपकारावहं । भाविना अनत्थतो परिपालनवसेन गोपना रक्खागुत्ति। पच्चुप्पन्नस्स निसेधवसेन आवरणगुत्ति।
दुतियसन्दिट्ठिकसामञफलवण्णना
१८६. कसतीति कसिं करोति । गहपतिकोति एत्थ क-सद्दो अप्पत्थोति आह "एकगेहमत्ते जेट्ठको"ति, तेन अनेककुलजेट्टकभावं पटिक्खिपति । करं करोतीति करं सम्पादेति । वड्डेतीति उपरूपरि सम्पादनेन वड्डेति । एवं अप्पम्पि पहाय पब्बजितुं दुक्करन्ति अयमत्थो लटुकिकोपमसुत्तेन (म० नि० २.१५१, १५२) दीपेतब्बो । तेनाह "सेय्यथापि, उदायि, पुरिसो दलिदो अस्सको अनाळिहयो, तस्सस्स एकं अगारकं ओलुग्गविलुग्गं काकातिदायिं नपरमरूप"न्ति वित्थारो । यदि अप्पम्पि भोगं पहाय पब्बजितुं दुक्करं, कस्मा दासवारे भोगग्गहणं न कतन्ति आह "दासवारे पना"तिआदि ।
205
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org