________________
२०४
दीघनिकाये सीलक्खन्धवग्गटीका
(२.१७९-१८१-१८३)
एवमादिअसुद्धलद्धिताय । सब्बाति कम्मपतिविभागादिविसया सब्बा निज्झानखन्तियो । दिद्विये वाति मिच्छादिट्ठियो एव जाता।
सञ्चयबेलट्ठपुत्तवादवण्णना
१७९-१८१. अमराविक्खेपे वुत्तनयो एवाति ब्रह्मजाले अमराविक्खेपवादसंवण्णनायं (दी० नि० अट्ठ० १.६१-६३) वुत्तनयो एव विक्खेपब्याकरणभावतो, तथैव चेत्थ विक्खेपवादस्स आगतता।
पठमसन्दिविकसामञफलवण्णना
१८३. यथा ते रुच्चेप्याति इदानि मया पुच्छियमानो अत्थो यथा तव चित्ते रोचेय्य । घरदासिया कुच्छिस्मिं जातो अन्तोजातो। धनेन कीतो धनक्कीतो। बन्धग्गाहगहितो करमरानीतो। सामन्ति सयमेव । दासब्यन्ति दासभावं | कोचि दासोपि समानो अलसो कम्मं अकरोन्तो “कम्मकारो"ति न वुच्चतीति आह “अनलसो कम्मकरणसीलोयेवा"ति । पठममेवाति आसन्नतरट्टानूपसङ्कमनतो पगेव पुरेतरमेव । पच्छाति सामिकस्स निपज्जाय पच्छा । सयनतो अबुट्टितेति रत्तिया विभायनवेलाय सेय्यतो अवुट्टिते। पच्चूसकालतो पट्ठायाति अतीताय रत्तिया पच्चूसकालतो पट्ठाय | याव सामिनो रत्तिं निद्दोक्कमनन्ति अपराय पदोसवेलायं याव निद्दोक्कमनं । किं कारन्ति किं करणीयं, किंकारभावतो पुच्छित्वा कातब्बवेय्यावच्चन्ति अत्थो ।
देवो वियाति आधिपच्चपरिवारादिसम्पत्तिसमन्नागतो पधानदेवो विय । सो वतस्साहन्ति सो वत अस्सं अहं | सो राजा विय अहम्पि भवेय्यं, कथं पुज्ञानि करेय्यं, यदि पुञानि उळारानि करेय्यन्ति योजना । "सो वतस्स'स्स"न्ति पाठे सो राजा अस्स अहं अस्सं वत, यदि पुञानि करेय्यन्ति योजना। तेनाह "अयमेवत्थो"ति । अस्सन्ति उत्तमपुरिसप्पयोगे अहं-सद्दो अप्पयुत्तोपि पयुत्तो एव होति । यावजीवं न सक्खिस्सामि दातुन्ति यावजीवं दानत्थाय उस्साहं करोन्तोपि यं राजा एकं दिवसं देति, ततो सतभागम्पि दातुं न सक्खिस्सामि । तस्मा पब्बजिस्सामीति पब्बज्जायं उस्साहं कत्वाति योजना।
204
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org