________________
(२.१७१-१७१)
अजितकेसकम्बलवादवण्णना
२०१
तंतंकिरियाय पज्जितब्बतो। दब्बन्ति मुव्हन्तीति दत्तू, मूळ्हपुग्गला। तेहि दत्तूहि बालमनुस्सेहि । “परलोको अत्थी'"ति मति येसं, ते अत्थिका, तेसं वादोति अत्थिकवादो, तं अत्थिकवादं।
कम्म पटिबाहति अकिरियवादिभावतो। विपाकं पटिबाहति सब्बेन सब्बं आयतिं उपपत्तिया पटिक्खिपनतो। उभयं पटिबाहति सब्बसो हेतुपटिबाहनेनेव फलस्सपि पटिक्खित्तत्ता । उभयन्ति हि कम्मं विपाकञ्चाति उभयं । सो हि “अहेतू अप्पच्चया सत्ता संकिलिस्सन्ति, विसुज्झन्ति चा''ति (दी० नि० १.१६८; म० नि० २.१००, २२७; सं० नि० २.३.२१२) वदन्तो कम्मस्स विय विपाकस्सापि संकिलेसविसुद्धीनं पच्चयत्ताभाववचनतो तदुभयं पटिबाहति नाम । विपाको पटिबाहितो होति असति कम्मे विपाकाभावतो। कम्मं पटिबाहितं होति असति विपाके कम्मस्स निरत्थकभावापत्तितो । अत्थतोति सरूपेन । उभयप्पटिबाहकाति विसुं विसुं तंतंदिट्टिदीपकभावेन पाळियं आगतापि पच्चेकं तिविधदिट्ठिका एव उभयपटिबाहकत्ता । उभयप्पटिबाहकाति हि हेतुवचनं । "अहेतुकवादा चेवा"तिआदि पटिञावचनं । यो हि विपाकपटिबाहनेन नत्थिकदिट्ठिको उच्छेदवादी, सो अत्थतो कम्मपटिबाहनेन अकिरियदिट्ठिको, उभयपटिबाहनेन अहेतुकदिट्ठिको च होति । सेसद्वयेपि एसेव नयो ।
सज्झायन्तीति तं दिट्ठिदीपकं गन्थं उग्गहेत्वा पठन्ति । वीमंसन्तीति तस्स अत्थं विचारेन्ति । "तेस"न्तिआदि वीमंसनाकारदस्सनं । तस्मिं आरम्मणेति यथापरिकप्पितकम्मफलाभावादिके "करोतो न करीयति पाप''न्ति आदिनयप्पवत्ताय लद्धिया आरम्मणे । मिच्छासति सन्तिद्वतीति “करोतो न करीयति पाप"न्तिआदिवसेन अनुस्सवूपलद्धे अत्थे तदाकारपरिवितक्कनेहि सविग्गहे विय सरूपतो चित्तस्स पच्चुपट्टिते चिरकालपरिचयेन एवमेतन्ति निज्झानक्खमभावूपगमनेन निज्झानक्खन्तिया तथागहिते पुनप्पुनं तथैव आसेवन्तस्स बहुलीकरोन्तस्स मिच्छावितक्केन समादियमाना मिच्छावायाभूपत्थम्भिता अतंसभावं "तंसभावन्ति गण्हन्ती मिच्छासतीति लद्धनामा तंलद्धिसहगता तण्हा सन्तिट्ठति । चित्तं एकग्गं होतीति यथासकं वितक्कादिपच्चयलाभेन तस्मिं आरम्मणे अवट्टितताय अनेकग्गतं पहाय एकग्गं अप्पितं विय होति । चित्तसीसेन मिच्छासमाधि एव वुत्तो। सोपि हि पच्चयविसेसेहि लद्धभावनाबलो ईदिसे ठाने समाधानपतिरूपकिच्चकरोयेव, वाळविज्झनादीसु वियाति दट्ठब्बं । जवनानि जवन्तीति अनेकक्खत्तुं तेनाकारेन पुब्बभागियेसु जवनवारेसु पवत्तेसु सब्बपच्छिमे जवनवारे सत्त
201
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org