________________
२०२
दीघनिकाये सीलक्खन्धवग्गटीका
(२.१७४-१७४)
जवनानि जवन्ति। पठमे जवने सतेकिच्छा होन्ति। तथा दतियादीसति धम्मसभावदस्सनमत्तमेतं, न पन तस्मिं खणे तेसं तिकिच्छा केनचि सक्का कातुं ।
तत्थाति तेसु तीसु मिच्छादस्सनेसु । कोचि एकं दस्सनं ओक्कमतीति यस्स . एकस्मिंयेव अभिनिवेसो आसेवना च पवत्ता, सो एकमेव दस्सनं ओक्कमति । यस्स पन द्वीसु तीसुपि वा अभिनिवेसो आसेवना च पवत्ता, सो द्वे तीणिपि ओक्कमति, एतेन या पुब्बे उभयपटिबाहकतामुखेन दीपिता अत्थसिद्धा सब्बदिट्टिकता, सा पुब्बभागिया । या पन मिच्छत्तनियामोक्कन्तिभूता, सा यथासकं पच्चयसमुदागमसिद्धितो भिन्नारम्मणानं विय विसेसाधिगमानं एकज्झं अनुष्पत्तिया असङ्किण्णा एवाति दस्सेति । "एकस्मिं ओक्कन्तेपी"तिआदिना तिस्सन्नम्पि दिट्ठीनं समानबलतं समानफलतञ्च दस्सेति | तस्मा तिस्सोपि चेता एकस्स उप्पन्ना अब्बोकिण्णा एव, एकाय विपाके दिन्ने इतरा अनुबलप्पदायिकायो होन्ति । “वट्टखाणु नामेसा"ति इदं वचनं नेय्यत्थं, न नीतत्थं । तथा हि पपञ्चसूदनियं “किं पनेस एकस्मिंयेव अत्तभावे नियतो होति, उदाहु अञ्जस्मि पीति ? एकस्मिंयेव नियतो, आसेवनवसेन पन भवन्तरेपि तं तं दिहिँ रोचेति येवा''ति (म० नि० अट्ठ० ३.१२९) वुत्तं । अकुसलहि नामेतं अबलं दुब्बलं, न कुसलं विय सबलं महाबलं । तस्मा “एकस्मिंयेव अत्तभावे नियतो"ति वुत्तं । अञथा सम्मत्तनियामो विय मिच्छत्तनियामोपि अच्चन्तिको सिया, न च अच्चन्तिको । यदि एवं वट्टखाणुजोतना कथन्ति आह “आसेवनवसेन पना''तिआदि । तस्मा यथा “सकिं निमुग्गोपि निमुग्गो एव बालो"ति वुत्तं, एवं वट्टखाणुजोतना। यादिसे हि पच्चये पटिच्च अयं तं तं दस्सनं ओक्कन्तो पुन कदाचि तप्पटिपक्खे पच्चये पटिच्च ततो सीसुक्खिपनमस्स न होतीति न वत्तब्बं, तस्मा “येभुय्येन हि एवरूपस्स भवतो वुढानं नाम नत्थी"ति वुत्तं ।
तस्माति यस्मा एवं संसारखाणुभावस्सपि पच्चयो अपण्णकजातो, तस्मा । भूतिकामोति दिट्ठधम्मिकसम्परायिकपरमत्थानं वसेन अत्तनो गुणेहि वड्डिकामो ।
पकुधकच्चायनवादवण्णना
१७४. अकताति समेन विसमेन वा केनचि हेतुना न कता न विहिता । कतविधो करणविधि नत्थि एतेसन्ति अकतविधाना। पदद्वयेनापि लोके केनचि हेतुपच्चयेन नेसं अनिब्बत्तनभावं दस्सेति । इद्धियापि न निम्मिताति कस्सचि इद्धिमतो चेतोवसिप्पत्तस्स
202
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org