________________
२००
दीघनिकाये सीलक्खन्धवग्गटीका
(२.१७१--१७१)
अजितकेसकम्बलवादवण्णना
१७१. दिनन्ति देय्यधम्मसीसेन दानं वुत्तन्ति आह "दिनस्स फलाभावं वदती"ति, दिन्नं पन अन्नादिवत्थु कथं पटिक्खिपति | एसेव नयो यिटुं हुतन्ति एत्थापि । महायागोति सब्बसाधारणं महादानं। पाहुनकसक्कारोति पाहुनभावेन कातब्बसक्कारो। फलन्ति आनिसंसफलं, निस्सन्दफलञ्च । विपाकोति सदिसफलं। परलोके ठितस्स अयं लोको नत्थीति परलोके ठितस्स कम्मुना लद्धब्बो अयं लोको न होति । इधलोके ठितस्सापि परलोको नत्थीति इधलोके ठितस्स कम्मुना लद्धब्बो परलोको न होति । तत्थ कारणमाह "सब्बे तत्थ तत्थेव उच्छिज्जन्ती"ति । इमे सत्ता यत्थ यत्थ भवे, योनिआदीसु च ठिता तत्थ तत्थेव उच्छिज्जन्ति निरुदयविनासवसेन विनस्सन्ति । फलाभाववसेनाति मातापितूसु सम्मापटिपत्तिमिच्छापटिपत्तीनं फलस्स अभाववसेन “नत्थि माता, नस्थि पिता'"ति वदति, न मातापितूनं, नापि तेसु इदानि कयिरमानसक्कारासक्कारानं अभाववसेन तेसं लोकपच्चक्खत्ता। पुब्बुळकस्स विय इमेसं सत्तानं उप्पादो नाम केवलो, न चवित्वा आगमनपुब्बकोति दस्सनत्थं "नत्थि सत्ता ओपपातिका'ति वुत्तन्ति आह "चवित्वा उपपज्जनकसत्ता नाम नत्थीति वदती"ति | समणेन नाम याथावतो जानन्तेन कस्सचि किञ्चि अकथेत्वा सञतेन भवितब्बं, अञथा आहोपुरिसिका नाम सिया । किन्हि परो परस्स करिस्सति ? तथा च अत्तनो सम्पादनस्स कस्सचि अवस्सयो एव न सिया तत्थ तत्थेव उच्छिज्जनतोति आह "ये इमञ्च...पे०... पवेदेन्ती"ति ।
__ चतूसु महाभूतेसु नियुत्तोति चातुमहाभूतिको। यथा पन मत्तिकाय निब्बत्तं भाजनं मत्तिकामयं, एवं अयं चतूहि महाभूतेहि निब्बत्तोति आह "चतुमहाभूतमयो"ति । अज्झत्तिकपथवीधातूति सत्तसन्तानगता पथवीधातु । बाहिरपथवीधातुन्ति बहिद्धा महापथविं । उपगच्छतीति बाहिरपथविकायतो तदेकदेसभूता पथवी आगन्त्वा अज्झत्तिकभावप्पत्तिया सत्तभावेन सण्ठिता इदानि घटादिगतपथवी विय तमेव बाहिरपथविकायं उपेति उपगच्छति सब्बसो तेन निब्बिसेसतं एकीभावमेव गच्छति । आपादीसुपि एसेव नयोति एत्थ पज्जुन्नेन महासमुद्दतो गहितआपो विय वस्सोदकभावेन पुनपि महासमुद्दमेव, सूरियरस्मितो गहितं इन्दग्गिसङ्घाततेजो विय पुन सूरियरस्मिं, महावायुखन्धतो निग्गतमहावातो विय तमेव वायुखन्धं उपेति उपगच्छतीति दिट्टिगतिकस्स अधिप्पायो। मनच्छवानि इन्द्रियानि आकासं पक्खन्दन्ति तेसं विसयाभावाति वदन्ति । विसयिगहणेन हि विसयापि गहिता एव होन्तीति। गुणागुणपदानीति गुणदोसकोट्ठासा। सरीरमेव पदानीति अधिप्पेतं सरीरेन
200
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org