________________
(२.१६८-१६८)
मक्खलिगोसालवादवण्णना
१९९
पण्डरतरा। “अचेलकसावका"ति आजीवकसावके वदति । ते किर आजीवकलद्धिया विसुद्धचित्तताय निगण्ठेहिपि पण्डरतरा। नन्दादयो हि तथारूपं आजीवकपटिपत्तिं उक्कंसं पापेत्वा ठिता । तस्मा निगण्ठेहि आजीवकसावकेहि च पण्डरतरा परमसुक्काभिजातीति अयं तस्स लद्धि।
पुरिसभूमियोति पधानपुग्गलेन निद्देसो । इत्थीनम्पि ता भूमियो इच्छन्तेव । “भिक्खु च पन्नको"तिआदि तेसं पाळियेव । तत्थ पन्नकोति भिक्खाय विचरणको, तेसं वा पटिपत्तिया पटिपन्नको । जिनोति जिण्णो जरावसेन हीनधातुको, अत्तनो वा पटिपत्तिया पटिपखं जिनित्वा ठितो । सो किर तथाभूतो धम्मम्पि कस्सचि न कथेसि । तेनाह "न किञ्चि आहा"ति | ओढवदनादिविप्पकारे कतेपि खमनवसेन न किञ्चि वदतीतिपि वदन्ति । अलाभिन्ति “सो न कुम्भिमुखा पटिग्गण्हाती''तिआदिना (दी० नि० १.३९४) नयेन वुत्तअलाभहेतुसमायोगेन अलाभिं, ततोयेव जिघच्छादुब्बलपरेतताय सयनपरायनं “समणं पन्नभूमी"ति वदति ।
आजीवत्तिसतानीति सत्तानं आजीवभूतानि जीविकावुत्तिसतानि । पसुग्गहणेन एळकजाति गहिता, मिगग्गहणेन रुरुगवयादिसब्बमिगजाति। बहू देवाति चातुमहाराजिकादिब्रह्मकायिकादिवसेन, तेसं अन्तरभेदवसेन बहू देवा। तत्थ चातुमहाराजिकानं एकच्चभेदो महासमयसुत्तवसेन (दी० नि० २.३३१) दीपेतब्बो । मनुस्सापि अनन्ताति दीपदेसकुलवंसाजीवादिविभागवसेन मनुस्सापि अनन्तभेदा । पिसाचा एव पेसाचा। ते अपरपेतादयो महन्तमहन्ता। छद्दन्तदहमन्दाकिनियो कुवाळियमुचलिन्दनामेन वदति ।
पवुटाति पब्बगण्ठिका | पण्डितोपि...पे०... उद्धं न गच्छति, कस्मा ? सत्तानं संसरणकालस्स नियतभावतो। अपरिपक्कं संसरणनिमित्तं सीलादिना परिपाचेति नाम सीघंयेव विसुद्धिप्पत्तिया। परिपक्कं कम्मं फुस्स फुस्स पत्वा पत्वा कालेन परिपक्कभावानापादनेन व्यन्तिं करोति नाम।
सुत्तगुळेति सुत्तवट्टियं । "निब्बेठियमानमेव पलेती"ति उपमाय सत्तानं संसारो अनुक्कमेन खीयतेव, न तस्स वड्ढतीति दस्सेति परिच्छिन्नरूपत्ता ।
199
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org