________________
१९८
दीघनिकाये सीलक्खन्धवग्गटीका
(२.१६८-१६८)
वीरियं चाति अबला अवीरिया। नियताति अच्छेज्जसुत्तावुताभेज्जमणिनो विय नियतप्पवत्तिताय गतिजातिबन्धापवग्गवसेन नियामो । तत्थ तत्थ गमनन्ति छन्नं अभिजातीनं तासु तासु गतीसु उपगमनं समवायेन समागमो। सभावोयेवाति यथा कण्टकस्स तिखिणता, कपित्थफलानं परिमण्डलता, मिगपक्खीनं विचित्ताकारता, एवं सब्बस्सापि लोकस्स हेतुपच्चयेन विना तथा तथा परिणामो अयं सभावो एव अकित्तिमोयेव । तेनाह "येन ही"तिआदि। छळाभिजातियो परतो वित्थारीयन्ति । "सुखञ्च दुक्खञ्च पटिसंवेदेन्ती"ति वदन्तो अदुक्खमसुखभूमिं सब्बेन सब्बं न जानातीति उल्लिङ्गन्तो "अञा अदुक्खमसुखभूमि नत्थीति दस्सेती"ति आह ।
पमुखयोनीनन्ति मनुस्सतिरच्छानादीसु खत्तियब्राह्मणादिसीहब्यग्यादिवसेन पधानयोनीनं । सद्विसतानीति छसहस्सानि । “पञ्च च कम्मुनो सतानी''ति पदस्स अत्थदस्सनं "पञ्चकम्मसतानि चा"ति | "एसेव नयो"ति इमिना “केवलं तक्कमत्तकेन निरत्थकं दिळिं दीपेती'ति इममेवत्थं अतिदिसति । एत्थ च "तक्कमत्तकेना"ति इमिना यस्मा तक्किका निरङ्कुसताय परिकप्पनस्स यं किञ्चि अत्तनो परिकप्पितं सारतो मञ्जमाना तथेव अभिनिविस्स तक्कदिहिगाहं गण्हन्ति, तस्मा न तेसं दिवित्थुस्मिं विग्रूहि विचारणा कातब्बाति दस्सेति । केचीति उत्तरविहारवासिनो। ते हि “पञ्च कम्मानीति चक्खुसोतघानजिव्हाकाया इमानि पञ्चिन्द्रियानि 'पञ्च कम्मानी'ति पापेन्तीति वदन्ति। कम्मन्ति लद्धीति ओळारिकभावतो परिपुण्णकम्मन्ति लद्धि। मनोकम्म अनोळारिकत्ता उपडकम्मन्ति लद्धीति योजना | ट्ठिपटिपदाति "द्वासट्ठि पटिपदा''ति वत्तब्बे सभावनिरुत्तिं अजानन्तो "ट्ठिपटिपदा"ति वदति । एकस्मिं कप्पेति एकस्मिं महाकप्पे, तत्थापि च विवठ्ठायीसञिते एकस्मिं असङ्खयेय्येकप्पे ।
उरब्भे हनन्तीति ओरब्मिका । एवं सूकरिकादयो वेदितब्बा। लुद्दाति अञपि ये केचि मागविकनेसादा। ते पापकम्मपसुतताय "कण्हाभिजातीति वदति। भिक्खू"ति बुद्धसासने भिक्खू । ते किर “सछन्दरागा परिभुञ्जन्ती'ति अधिप्पायेन "चतूसु पच्चयेसु कण्टके पक्खिपित्वा खादन्ती"ति वदति । कस्माति चे ? यस्मा “ते पणीतपणीते पच्चये पटिसेवन्तीति तस्स मिच्छागाहो, तस्मा आयलद्धपि पच्चये भुञ्जमाना आजीवकसमयस्स विलोमगाहिताय पच्चयेसु कण्टके पक्खिपित्वा खादन्ति नामाति वदतीति अपरे । एके पब्बजिता, ये सविसेसं अत्तकिलमथानुयोगं अनुयुत्ता। तथा हि ते कण्टके वत्तन्ता विय होन्तीति “कण्टकवुत्तिका"ति वुत्ता। ठत्वा भुञ्जननहानपटिक्खेपादिवतसमायोगेन
198
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org