________________
(२.१६८-१६८)
मक्खलिगोसालवादवण्णना
१९७
पटिराजूहि अनभिभवनीयभावेन विसेसतो जितन्ति विजितं, आणापवत्तिदेसो । “मा मय्हं विजिते वसथा''ति अपसादना पब्बजितस्स विहेठना पब्बाजनाति कत्वा वुत्तं "अपसादेतब्बन्ति विहेठेतब्ब"न्ति । उग्गण्हनं तेन वुत्तस्स अत्थस्स “एवमेत"न्ति उपधारणं सल्लक्खणं, निकुज्जनं तस्स अद्धनियभावापादनवसेन चित्तेन सन्धारणं। तदुभयं पटिक्खिपन्तो आह "अनुग्गण्हन्तो अनिकुज्जन्तो"ति। तेनाह "सारवसेन अग्गण्हन्तो"तिआदि ।
मक्खलिगोसालवादवण्णना __ १६८. उभयेनाति हेतुपच्चयपटिसेधनवचनेन । संकिलेसपच्चयन्ति संकिलिस्सनस्स मलीनभावस्स कारणं । विसुद्धिपच्चयन्ति सङ्किकिलेसतो विसुद्धिया वोदानस्स कारणं । अत्तकारोति तेन तेन सत्तेन अत्तना कातब्बकम्मं अत्तना निप्फादेतब्बपयोगो। परकारन्ति परस्स वाहसा इज्झनकपयोजनं । तेनाह “येना"तिआदि । महासत्तन्ति अन्तिमभविकं महाबोधिसत्तं, पच्चेकबोधिसत्तस्सपि एत्येव सङ्गहो वेदितब्बो । मनुस्ससोभग्यतन्ति मनुस्सेसु सुभगभावं। एवन्ति वुत्तप्पकारेन । कम्मवादस्स किरियवादस्स पटिक्खिपनेन “अस्थि भिक्खवे कम्मं कण्हं कण्हविपाक"न्तिआदि (अ० नि० १.४.२३२) नयप्पवत्ते जिनचक्के पहारं देति नाम। नत्थि पुरिसकारेति यथावुत्तअत्तकारपरकाराभावतो एव सत्तानं पच्चत्तपुरिसकारो नाम कोचि नत्थीति अत्थो। तेनाह "येना"तिआदि । नत्थि बलन्ति सत्तानं दिट्ठधम्मिकसम्परायिकनिब्बानसम्पत्तिआवहं बलं नाम किञ्चि नत्थि। तेनाह "यम्ही"तिआदि । निदस्सनमत्तञ्चेतं, संकिलेसिकम्पि चायं बलं पटिक्खिपतेव । यदि वीरियादीनि पुरिसकारवेवचनानि, कस्मा विसुं गहणन्ति आह "इदं नो वीरियेना"तिआदि। सद्दत्थतो पन तस्सा तस्सा किरियाय उस्सन्नटेन बलं । सूरवीरभावावहढेन वीरियं। तदेव दळहभावतो, पोरिसधुरं वहन्तेन पवत्तेतब्बतो च पुरिसथामो। परं परं ठानं अक्कमनप्पवत्तिया पुरिसपरक्कमोति वुत्तोति वेदितब्बं ।
सत्तयोगतो रूपादीसु सत्तविसत्तताय सत्ता। पाणनतो अस्ससनपस्ससनवसेन पवत्तिया पाणा। ते पन सो एकिन्द्रियादिवसेन विभजित्वा वदतीति आह "एकिन्द्रियो"तिआदि। अण्डकोसादीसु भवनतो "भूता"ति वुच्चन्तीति आह "अण्डकोस...पे०... वदती"ति । जीवनतो पाणं धारेन्ता विय वड्डनतो जीवा। तेनाह "सालियवा'तिआदि । नत्थि एतेसं संकिलेसविसुद्धीसु वसोति अवसा। नत्थि नेसं बलं
197
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org