________________
१९६
दीघनिकाये सीलक्खन्धवग्गटीका
(२.१६६-१६६)
सहत्थकरणेनेव सङ्गहिता । हत्थादीनीति हत्थपादकण्णनासादीनि | पचनं दहनं विबाधनन्ति आह "दण्डेन उप्पीळेन्तस्सा"ति । पपञ्चसूदनियं “तज्जेन्तस्स वाति अत्थो वुत्तो, इध पन तज्जनं परिभासनं दण्डेनेव सङ्गहेत्वा "दण्डेन उप्पीळेन्तस्स" इच्चेव वत्तं । सोकं सयं करोन्तस्साति परस्स सोककारणं सयं करोन्तस्स, सोकं वा उप्पादेन्तस्स | परेहीति अत्तनो वचनकरेहि। सयम्पि फन्दतोति परस्स विबाधनपयोगेन सयम्पि फन्दतो। "अतिपातापयतो"ति पदं सुद्धकत्तुअत्थे हेतुकत्तुअत्थे च वत्ततीति आह "हनन्तस्सापि हनापेन्तस्सापीति | कारणवसेनाति कारापनवसेन ।
घरस्स भित्ति अन्तो बहि च सन्धिता हुत्वा ठिता घरसन्धि। किञ्चिपि असेसेत्वा निरवसेसो लोपो निल्लोपो। एकागारे नियुत्तो विलोपो एकागारिको। परितो सब्बसो पन्थे हननं परिपन्थो। पापं न करीयति पुब्बे असञतो उप्पादेतुं असक्कुणेय्यत्ता, तस्मा नत्थि पापं। यदि एवं कथं सत्ता पापे पटिपज्जन्तीति आह "सत्ता पन पापं करोमाति एवं सञिनो होन्ती''ति । एवं किरस्स होति- इमेसहि सत्तानं हिंसादिकिरिया न अत्तानं फुसति तस्स निच्चताय निब्बिकारत्ता सरीरं पन अचेतनं कट्ठकलिङ्गरूपम, तस्मिं विकोपितेपि न किञ्चि पापन्ति । खुरनेमिनाति निसितखुरमयनेमिना ।
___ गङ्गाय दक्खिणा दिसा अप्पतिरूपदेसो, उत्तरा दिसा पतिरूपदेसोति अधिप्पायेन"दक्खिणञ्च"तिआदि वत्तन्ति आह "दक्खिणतीरे मनस्सा कक्खळा"तिआदि । महायागन्ति महाविजितयसदिसं महायागं । उपोसथकम्मेन वाति उपोसथकम्मेन च । दम-सद्दो हि इन्द्रियसंवरस्स उपोसथसीलस्स च वाचको इधाधिप्पेतो | केचि पन "उपोसथकम्मेनाति इदं इन्द्रियदमनस्स विसेसनं, तस्मा 'उपोसथकम्मभूतेन इन्द्रियदमनेना''ति अत्थं वदन्ति | सीलसंयमेनाति कायिकवाचसिकसंवरेन | सच्चवज्जेनाति सच्चवाचाय, तस्सा विसुं वचनं लोके गरुतरपुञ्जसम्मतभावतो । यथा हि पापधम्मसु मुसावादो गरु, एवं पुञधम्मेसु सच्चवाचा। तेनाह भगवा “एकं धम्म अतीतस्सा"तिआदि। पवत्तीति यो "करोती"ति वच्चति. तस्स सन्ताने फलप्पत्तिपच्चयभावेन उप्पत्ति | सब्बथाति "करोतो"तिआदिना वत्तेन सब्बप्पकारेन । किरियमेव पटिक्खिपति, न रञा पुढे सन्दिट्टिकं सामञफलं ब्याकरोतीति अधिप्पायो । इदं अवधारणं विपाकपटिक्खेपनिवत्तनत्थं । यो हि कम्मं पटिक्खिपति, तेन अत्थतो विपाकोपि पटिक्खित्तो एव नाम होति । तथा हि वक्खति “कम्म पटिबाहन्तेनापी'तिआदि (दी० नि० अट्ठ० १.१७०-१७२)।
196
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org