________________
(२.१६२ - १६३)
सामञ्ञफलपुच्छावण्णना
तदा तस्मिं भिक्खुसङ्घे तुम्हीभावस्स अनवसेसतो ब्यापिभावं दस्सेतुं "तुम्हीभूतं तुम्हीभूत "न्ति वुत्तन्ति आह “ यतो यतो... पे०... मेवाति अत्थो 'ति । हत्थस्स कुकTत्ता असंयमो असम्पञ्ञकिरिया हत्थकुक्कुच्चन्ति वेदितब्बो । वा सद्दो अवुत्तविकप्पत्थो, तेन तदञ असंयमभावो विभावितोति दट्ठब्बं । तत्थ पन चक्खुअसंयमो सब्बपठमो, दुन्निवा चाति तदभावं दस्सेतुं "सब्बालङ्कारपटिमण्डित "न्तिआदि वृत्तं । कायिकवाचसिकेन उपसमेन लद्धेन इतरोपि अनुमानतो लद्धो एव होतीति आह “ मानसिकेन चा "ति । उपसमन्ति संयमं, आचारसम्पत्तिन्ति अत्थो । पञ्चपरिवट्टेति पञ्चपुरिसपरिवट्टे । पञ्चहाकारेहीति "इट्ठानिट्टे तादी "ति (महानि० ३८, १९२) एवं आदिना आगतेहि, पञ्चविधअरियिद्धिसिद्धेहि च पञ्चहि पकारेहि । तादिलक्खणेति तादिभावे ।
१६२. न मे पञ्हविस्सज्जने भारो अत्थीति सत्थु सब्बत्थ अप्पटिहतञाणचारतादस्सनं । यदाकङ्क्षसीति न वदन्ति, कथं पन वदन्तीति आह "सुत्वा वेदिस्सामा" ति पदेसञणे ठितत्ता । बुद्धा पन सब्बञ्ञपवारणं पवारेन्तीति सम्बन्धो । “यक्खनरिन्ददेवसमणब्राह्मणपरिब्बाजकान "न्ति इदं “पुच्छावुसो यदाकसी "तिआदीनि (सं० नि० १.१.२३७, २४६; सु० नि० आळवकसुत्ते) सुत्तपदानि पुच्छन्तानं येसं पुग्गलानं वसेन आगतानि, तं दस्सनत्थं । “पुच्छावुसो यदाकसी" ति इदं आळवकरस यक्खस्स ओकासकरणं, सेसानि नरिन्दादीनं । मनसिच्छसीति मनसा इच्छसि । पुच्छव्हो, यं किञ्चि मनसिच्छथाति बावरिस्स संसयं मनसा पुच्छव्हो । तुम्हाकं पन सब्बेसं यं किञ्चि सब्बसंसयं मनसा, अञ्ञथा च यथा इच्छथ, तथा पुच्छव्होति अधिप्पायो ।
साधुरूपाति साधुसभावा । धम्मोति पवेणीधम्मो | वुद्धन्ति सीलादीहि बुद्धिप्पत्तं, गरुन्ति अत्थो । एस भारोति एस संसयूपच्छेदनसङ्घातो भारो, आगतो भारो अवस्सं आवहितब्बोति अधिप्पायो । ञत्वा सयन्ति परूपदेसेन विना सयमेव अत्वा ।
१६३.
१९३
सुचिरतेनाति एवं नामकेन ब्राह्मणेन । तग्घाति एकंसेन । यथापि कुसलो तथाति यथा सब्बधम्मकुसलो सब्बविदू जानाति कथेति, तथा अहमक्खिस्सं । राजा च खो तं यदि काहति वा न वाति यो तं इध पुच्छितुं पेसेसि, सो राजानं तया पुच्छितं करोतु वा मावा, अहं पन ते अक्खिस्सं अक्खिस्सामि, आचिक्खिस्सामीति अत्थो ।
सिप्पनट्ठेन सिक्खितब्बताय च सिप्पमेव सिप्पायतनं जीविकाय
Jain Education International
193
For Private & Personal Use Only
www.jainelibrary.org